SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ . ... ... . . . . . 'राजप्रश्नीयसूत्रे टीका-"तए णं से' इत्यादि-ततः खलु सदृढप्रतिज्ञो नाम दारका उन्मुक्त'पालेभावः-व्यतिक्रान्तबाल्यावस्थो विज्ञातपरिणतमात्र:-विज्ञात"विज्ञान परिणतमात्रं-सद्या परिपक्व यस्य स तथा-परिपक्वविज्ञान इत्यर्थः, यौवनवम्- युवावग्याम् अनुप्राप्तः-अनुगतो। हासप्ततिकलापण्डित:- प्रवेक्तिवासप्ततिकलाऽभिज्ञो। नवाज सुप्तप्रतिबोधकः-द्वि-श्रोत्रे, द्वे. मैत्रे, द्वे, नासिके, एका जिह्वा एका त्वम् एक सनः' इत्येतेषां नवाना-नवसंख्यकानाम्-अङ्गानाम्-अवयावानां सुप्तानां माल्यादव्य ल.चेतनावचात् सुप्तसंदृशानां प्रतिबोधकः यौवनाऽऽगमेनः व्यक्तं चैतन्यं यस्य स, तथा स्व स्त्र विषयग्रहणसमर्थ नबाङ्गयुक्त इत्यर्थः, तथा-अष्टादशविध देशीप्रकारभाषाविशारदः अष्टादशविधायासू-अष्टादशभेदायों , देशीप्रकारायाँ-देशीरयरुपायां भापायां विशारदः-निष्णातः-अष्टादशभापाऽभिज्ञ इत्यर्थः, तथा-गीतरतिः गीते गाते रतिः अनुरागो यस्य स तथा गीतानुरागयुक्त, इन्यर्थः, तथा गान्धर्वनाटयकुशल:गान्धर्व-गन्धर्वस्येदं गा ,धर्व तस्मिन्-गाने, नाटथे नटकमणि च ; कुशल गान्धर्वविद्यायां च पारङ्गत इत्यर्थ , तथा-शृङ्गारागारचारुवेपः-शृङ्गारः-अलङ्कारादिकृता शोभा तस्य अगारमिव-गृहमिव चारुवेपः-रुचिरवेपो यस्य स तथा-सविच्छित्यलङ्कारालंकृतशरीर इत्यर्थः, तथा-संगतगतहसितभाणितचेष्टितविलाससंलापोल्लापनिपुणयुक्तोपचारकुशल-संग्रतेपु-तत्र गतं गमनं हसितं-हासः भणितम्-उक्तिः चेप्टित-चेष्टा, विलासः-नेत्रजन्यो विकारः, तदुक्तं-"विलासो नेत्रजो ज्ञेयः" इत, संलापः-परस्परमापाणम्, उक्तं च "संलापो. भापणं मिथः" इति, उल्लाप :काका भाषणम, उक्तं च–''उल्लापः काकुभापणम् इति, एतेषामितरेतरयोगन्द्रः , टीनार्थ-उसका स्पष्ट है. "नवाङ्गसुप्तप्रतिबोधक-" का मतलब ऐसा है कि बाल्यावस्था में जो-श्रोत्र-आदि अङ्ग अव्यक्त चेतनावाले होने से सुप्त जैसे रहते हैं, वेही-यौवन अवस्था में व्यक्त चेतनावाले हो जाने से जागृत जैसे हो जाते हैं। तात्पर्य कहने का यह है कि यौवनावस्था में अपने अपने विपूय को ग्रहण करने में ये समर्थ हो जाते हैं। "विलासो नेत्र जो ज्ञेयः-संलापो भाषण मिथ:-' इस कथन के अनुसार नेत्र विकार का नाम विलास, औरभाषण का नाम-संलाप है। "उल्लापःकाकुभापणम्" के अनुसार काकुभापण साथ-सा सूत्रन। अर्थ २५ट छ. "नवासुप्त पतिवोधकः" म मा છે કે બાળપણમાં શોત્ર (કાન) વગેરે અંગે સુસ જેવાં હોય છે તેજ યુવાવસ્થામાં જાગૃત જેવાં થઈ જાય છે. તાત્પર્ય આ છે કે યુવાવસ્થામાં એ અંગે તિપિતાના विषयने ५ ४२वामा समथ' ५४ लय छे. "विलासो नेत्रजो ज्ञेयः संलापो भाषणं मिथः" २ ४थन मु नेत्र वार नाम विलास भने साषाणु नाम समजाय छ. "उल्लापः काकुभापणम्” भु४५ लाभ सारगर्मित व्या वयनाने हे
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy