SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ॥ श्री बोतरागाय नमः ॥ . श्री-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल व्रतिविरचितया सुबोधिन्याख्यया व्याख्यया समलकृतम् श्री राजप्रश्नीयसूत्रम् (हितोयो भागः ) गौतमस्वामी पुनः पृच्छतिमूल-सूरियाभेणं भंते ! देवेणं सा दिव्वा देविड्डी सा दिव्वा देव ज्जुई किपणा लद्धा? किण्णा पत्ता ? किण्णा अभिसमन्नागया ?, पुव्व. भवे के आसी? किं नामए वा किं गोते वा? कयरंसि वा गामंसि वा नगरसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडंलि वा मडंबसि वो पट्टणंसि वा दोणमुहंसि वा आगरंसि वा आसमंसि वो संवाहसि वा संनिवेसंसि वा किं वा, दचा, कि वा भोच्चा, कि वा किच्चा, किं वा समायरित्ता कस्त वां तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धस्मियं सुवयणं सुच्चा निसम्म सूरियाभणं देवेणं सा दिव्वा देविड् िदिव्वा देवजुई लद्धा पत्ता अभिसमण्णागया ? ॥ सू० ९८ ।। छाया-मूर्याभेण भदन्त ! देवेन सा दिव्या देवद्धिः सा दिव्या देवद्युतिः कथं लब्धा कथं प्राप्ता कथम् अभिसमन्वागता ? पूर्व भवे क आसोत् ? .. 'मुरियाभेगं भंते ! देवेण सा दिव्या देविड्डी सा दिव्या उत्पादि..। सूत्रार्थ-(मूरियाभेणं मते ! .. देवेग ‘सा दिव्या देविढिमा दिव्या देवज्जुई. किण्णा लद्धा ? किण्णा पत्ता, किणा अभिसमन्नागया ?) हे 'भदन्त! सरियाभेण' मते ! देवेण सा दिया देविड्डी सा दिव्या' इत्यादि । सूत्रार्थ - (मरियाभेण भने ! देवेण सा दिव्या देविढी सो दिव्या देवज्जुई किण्णा लद्धा ? किण्णा पत्ता, किण्णा अभिसमन्नागया ?) महत
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy