SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ टीका. १७१ सूर्याभदेवस्य अगामिभव ४१९ 3 दारकस्य अम्बा - पित्रोः उपनेष्यति । ततः खलु तस्य दृढप्रतिज्ञस्य दारकस्य अम्बापितरौ तं कलाचार्य विपुलेन अशनपानस्त्रादिमस्त्रादिमेन क्त्रगन्धमाल्यालङ्कारेण सत्कारथिष्यतः, सम्मानधिष्यतः, विपुलं जीविकाई प्रीतिदानं दास्यतः देव प्रतिविसर्जयिष्यतः । सू० १७१ ॥ " • - " S टीका 'तणं इत्यादि - ततः खलुस - कलाचार्यः दृढप्रतिज्ञ दारकं लेनादिकाः- लेख :- अक्षर विन्यासः आदौ - प्राश्रम्ये यासां ताः- लेखप्रथमा इत्यर्थः, तथा - गणि- प्रधानाः - गणित प्रधान यासु ता- गणित मुख्या इत्यर्थः, तथा शकुन। रुतपर्यवसानाः शकुन - पक्षिशब्दः पर्यवसाने अन् यासां ताम्तथा-पक्षिशब्दपरिज्ञानान्ताः, द्वासप्नति-द्वामटतीसंख्यकाः पूर्वोक्ताः ' कला मुत्रतः शब्दतश्च, अर्थनच ग्रन्थतः ग्रन्थरूपेण तसि लेखन तश्थ, करणतः प्रयोगश्च शि क्षयित्वा - समाप्य साधयित्वा साध्याः कारयित्वा तस्य दृढप्रतिज्ञस्य, अम्वापित्रोरन्तिके उपपति: प्रापविष्यनि ततः खलु तस्य दृढप्रतिज्ञस्य दारकस्य अम्बा पितं कलाचार्य, विपुलेन प्रचुरेण अशनपानखादिमस्वादिमेन वस्त्रगन्धः माल्यालङ्कारेण च सत्कारयिष्यतः सम्मानयिष्यतः, विपुलं प्रचुरं जिवितर्ह यावज्जीवं जीवितयोगां प्रीतिदानम् उपहार, दास्यतः, दवा प्रतिविसर्जयिष्यतः ॥ म्रु. १७१ ॥ प्रथमतः सूत्र रूप से - बाद में अर्थ रूप से - ग्रन्थरूप से, एवं - तदुभय-सूत्र और अर्थ दोनों रूप से सिखलाकर, एवं - उन्हें पहले उन्हीं के हाथ से सिद्ध कराकर उसके माता के पास उसको ले आवेगातए णं तरस दढपइण्णस्स दारयस्स अम्मापय तं कलायरियं विउलेणं असाणखाइमसाइमेणं वत्थ-गंधमल्लाल कारेगं सक्कारिस्संति - ' तब उस दृढप्रतिज्ञ कुमार के मातापिता उस लाचार्य का विपुल अशन-पान - खादिम, एवं - स्वादिमरूप चार प्रकार के आहार से, तथा - वस्त्र - गन्ध - माला और - अलङ्कारों से सत्कार करेंगे- 'सम्माणेस्संति--' विउलं जीवियारिहं, पीइदाणं दलइस्संति, दलइत्ता पडिविसिज्जेहिंति - ' અને કરણરૂપમાં પ્રયાગરૂપમાં શીખવી અને તે કલાઓને પહેલાં તેના જ હાથવડે प्रयोग३थमां सिद्ध उरावीने पछी तेने तेना भातापितानी पासे सह शे. 'तए णं तस्स स्स दारयस्स अम्मापि तं कलायरियं विउले असणपाणखाइम साइमेणं वत्थगंधमल्लालंकारेणं सक्कारिस्संति" त्यारणाह ते दृढप्रतिज्ञ કુમારના માતાપિતા તે કલાચા ને વિપુલ અશન-પાન-ખાદિમ-અને સ્વાદિમરૂપ ચાર अारना आहारथी तेमन वस्त्र गन्ध भासा मने मत अरोथी स तद्वृत ४२. " सम्मापोरसंति विउलं जीवियारिहं, पीइयाणं दलइम्संति, दलइत्ता पडिविसिज्जेहिंति” T . A
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy