SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ 201 राजश्रीयसूत्रे ४०४ ताभिः:- विदेश इति विदेशवेप:, तेन परिमण्डिताभिः विभूपिताभिः स्वदेशनेपथ्यगृहीतवेषाभिः-वदेशे निजदेशे यन्ने पर्श्ववस्वाऽऽभूषणानां परिश्रानादिरचना तद्वद् गृहीतो बेपो याभिरताग् तथा, ताभिः इतिचिन्तितप्रार्थितविज्ञायिकाभिः तत्र इङ्गित निपुणमतिगम्यं अभिप्राय रूपं प्रवृत्तिनिवृत्तिसूचकमीपद् भूशिरः कम्पादिकं, चिन्तितं हृदयगतं प्रार्थितम् अभिलपितं च विजानन्ति छातास्तथा ताभिः निपुणकुशलाभिः निपुणानां चतुरनारीणां मध्ये याः कुशलाः-दक्षास्ताभिः, विनीताभिः विनयसम्पन्नाभिः परिक्षिप्त' इति पूर्वेण सम्बन्धः । पुनश्च चेटि+चिचालतरुणीवृन्दपरिवारपरिवृतः चेटिनाचक्रवालः दासी ममृहः, तरुणीवृन्द युवति मूहः तय परिवारेण परिवृतः परिवेष्टितः, पुन वर्षं धरकञ्चुकिमहत्तर कवृन्दपरिक्षिप्तः, तत्र वर्षधगः अन्तःपुरकार्यकारिणो नपुंसकाः, कञ्चुकिनः अन्तःपुरप्रयोजन निवेदकाःअन्तःपुरप्रतीहारा वा, महत्तराः अन्तःपुरकार्य चिन्तकाः, तेषां वृन्देन - समूहेन परिक्षिप्तः परिवृतः स ह ताद् हस्तम् एकं हस्ताद् अन्यहस्तं संहियमाण २= वीर बार् नीयमानः अत्र विप्सायां द्वित्वम्, एवमग्रेऽपि, एवम् अङ्काद् अङ्कम् एकस्या उत्सङ्गाद् अन्य या उत्सङ्गं परिभोज्यमानः - पाल्यमानः, उपनृत्यमानः, नर्तन दर्शनेन परितोष्यमाणः, उपगीयमान: गानं श्राव्यमानः, उप लाल्यमानः ललित मधुरवचनादि-ा लाल्यमानः उपगूहमान: दृष्टिदोपादिनिवारणार्थं वस्त्रादिभिराः "मानः, श्लिष्यमाणः हृदयसंलगनेन आलिङ्गयमानः परिचन्द्यमानः "चिरं जीव्याद्” इत्याद्याशीर्वचनैः स्तूयमानः परचुध्यमानः परिचुम्यमानः, रम्येषु ताभिः" में जों विदेश शब्द आया है वह “विदेश वेष अर्थ में है, इङ्गित वह चेष्टा विशेष है जो निपुणमतिद्वारा ही जाना जाता है, यह प्रवृत्ति निवृत्ति का सूचक होता है, तथा इस में थोडे से रूपमें शिरःकम्पाना द किया जाता है. । हृदयङ्गन अभिप्राय का नाम चिन्तित हैं, प्रार्थित है । अन्तःपुर में जो कार्य करने के लिये नियुक्त किये जाते हैं, एवं तथा - अभिलपि नामजो नपुंसक होते हैं इनका नाम चर्पी घर हैं । अन्तःपुर सम्बन्धी प्रयोजनों का निवेदक होते हैं, अथवा अन्तःपुर में जो प्रतिहारका काम करते हैं. वे कञ्चुकी भां विदृशमावेस छे ते 'विदेश' वेष' अथ भी वपराय: छे. 'गित-ते તે ચેષ્ટા વિશેષ સુચક હાય છે. તથા એમાં ધીમેધીમે શિરકમ્પનાદિ કરવામાં આવે છે. હૃદય મત જે નિપુણુમતિ વડે જ જાણી શકાય છે. આ પ્રવૃત્તિનિ અભિપ્રાય ને ચિતિત કહે છે. તથા અભિલષિતને પ્રાર્થિત કહે છે.. અંતઃપુરમાં જે કામ કરે છે અને જે નપુંસક હાય છે તે વષધર છે. અ ત:પુર સબધી પ્રયાજના ને જે નિષેદક હાય છે, અથવા અંત:પુરમાં જે પ્રતિહારનુ કામ કરે છે તે કંચુકી "
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy