SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३८८ राजप्रश्नीयसूत्रे लानि, विपुलानि परिवादिना विशालानि, तथा विस्तीर्ण विपुलभवनशयनाऽऽसनयानवाहनानि, तत्र विस्तीर्णा नि-क्षेत्रण महान्ति, विपुलानि-संख्यया प्रचुराणि भवनानि-गृहाणि शयनानि-शयनीयानि, आसनानि-पीठफलकादीनि, यानानि-स्थ. शकटादीनि, वाहनानि गजाश्वादीनि येषु (कुलेषु) तानि, तथा बहुधनबहुजात रूपरजतानि-तत्र-बहूनि-प्रचुराणि धनानि-गरिम धरिम-गेय-परिच्छेद्यरूपाणि, बहुनि-प्रचुराणि जातरूपाणि-सुवर्णानि रजतान-रूप्पाणि येषु तानि, तथाआयोगप्रयोगसंप्रयुक्तानि, तत्र आयोगस्य-अर्थलाभ य प्रयोगाः उपायाः, संयुक्ताव्यापृा यै स्तानि, तथा -विच्छर्दितप्रचुरभक्तपानानि विच्छदि नि-उदारबुद्धया वहुपाचनेनावशिष्टानि, अथवा-विछर्दिानि-त्यक्तानि दीनेभ्यो दत्तानि प्रचुराणि बहूनि भक्तपानानि-यस्तानि, तथा- बहुदास दासगीमहि पगवेलकमभू. नि.-स्त्र वहवो दासी-दासाः प्रसिद्धाः, प्रभू-T:-प्रचुगः गो महिपगवेलकाः-तत्र गोमहिष्म प्रसिद्धाः गवलेका -अजा मेपाश्च येपा तानि, तथा बहुजनस्य अपरिभः तानि-अपरिभवनीयानि एतादृशानि पनि कुलानि सन्ति नत्र-तेषां कुलेषु मध्ये प्रशंसनीय होने से उज्ज्वल हैं, . पुल-परिवार आदि जनां की अपेक्षा विशाल हैं. क्षेत्र की अपेक्षा विस्तीर्ण, एव संग्टया की अपेक्षा प्रचुर गृहो भले हैं, विस्तीर्ण विपुल शयन शय्या-एवं-आसनों व ले है, पीठ-फलक दि ले हैं, स्थशकट-आदिरूप यानों वाले हैं-एवं-गज अवादिरूप वाहनों वाले हैं, तथा-प्रचुर गरिम धरिम मेय परिच्छेद्यरूप धनवाले हैं, प्रचुर जातरूप-सुवर्णवाले हैं, प्रचुर रजत-चान्दीवाले हैं, तथा-अर्थ के लाभरूप प्रयोग जिनसे व्याप्त हुवे हैं. उदार वुद्धि से जिनमें बहुतसा अन्न पान बनाया जाता है, और खाने के बाद अवशिष्ट वचता है। अर्थात्-दीनों को देने के लिये जिनमें प्रचुर अन्न-पान तैयार किया जाता है, जिस में बहुत दासी-दास हैं, बहुतही गो-महिप-और દીસ-પ્રશંસનીય હોવાથી ઉજજવળ છે, વિપુલ–પરિવાર વગેરેના લોકેની દૃષ્ટિએ વિશાળ છે. ક્ષેત્રની અપેક્ષાએ વિસ્તીર્ણ છે, સંખ્યાની દષ્ટિએ પ્રચુર ગ્રોવાળા છે, વિસ્તર્ણ વિપુલ શયન શય્યા અને આસન વાળા છે, પીઠ ફલક વગેરેવાળા છે, ગજ અવ વગેરે રૂપ વાહન વાળા છે, તેમજ પ્રચુર ગરિમ ધરિમ મેય પરિછેદ્યરૂપ ધનવાળા છે, પ્રચુર જારૂપ-સુવર્ણવાળા છે, પ્રચુર રજત-ચાંદીવાળા છે, તથા અર્થલારૂપ પ્રયોગ જેમનાથી વ્યાકૃત થયેલ છે, ઉદાર બુદ્ધિથી જેઓ પુષ્કળ અનપાન બનાવડાવે છે અને જમ્યા પછી પણ ત્યાં અવશિષ્ટ રહે છે એટલે કે ગરીબોને આપવા માટે જેઓ પ્રચુર અન્નપાન તૈયાર કરાવડાવે છે જેમની પાસે ઘણાં દાસી
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy