SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३६६ राजप्रश्नीयसूत्र सहस्राणि चतुरो भागान्-चतुर्धा विभक्त.नि करोति, कृत्वा तेषु चतुर्यु भागए एकं प्रथम भाग बलवाहनाय ददाति, द्विपष्टयधिकशततम-सूत्रोक्तानुसारेण कुटाऽऽकारशालां करोति । तत्र खलु बहुभिः पुरुपेः यावत् उपस्कार्य बहुभ्यः श्रमण यावत् द्विपष्टयधिकैकशततमसूत्रोक्तानुसारेण श्रमणब्राह्मणभिक्षुकेभ्यः पथिकप्राघुणेभ्यः परिभाजयन् विहति ।। ततः खलु स प्रदेशी राजा श्रमणापासकः-श्रावको जातः कीदृशः ? इत्याह-अभिगतजीवाजीवः चतुर्दशोत्तरशततमसूत्रोक्तविशेषण विशिष्टो भूत्वा विहरति । यत्प्रभृति च-य दनादारभ्य ग्वलु प्रदेशी राजा श्रम गोपासको जातः, तत्तभृति-तदिनादारभ्य च खलु राज्यं-राष्ट्र, वलं, बाहनं, कोशं, कोप्ठागाग्म् पुरस् जनपदं च अनाद्रियमाणः-उपेक्षमाणः चापि विहरति ।।.० १६१॥ मूलम्त ए णं तीसे सूरियकताए देवीए इमेयारूवे अज्झथिए जाव समुप्पजित्था-जप्पभिइ च णं पएली रायो समणोवासए जाए त पभिई च ण रज च रटुं च जाव अते उरं च ममं च जणवयं च अणाढायमाणे विहरइ, त सेयं खलु मे पएसिं रायं केणवि सत्थप्पओगेण वा अग्गिप्पओगेण वा संतप्पओगेण वा विसप्पओगेण वा उद्दवेत्ता सूरियकंतं कुमार रज ठवित्ता सयमेव रजसिरिं कारेमाणीए पालेमाणीए विहरित्तएत्ति को एवं संपेहेइ, संपेहित्ता सूरियकंतं कुमार सदावेइ सदावित्ता एवं वयासी-ज पभिई च णं पएसी राया समणोवासए जाए तापभिइ च णं रज च जाव अंतेउरच जणवय च माणुस्सए च काम भोगे अणादायमाणे विहकहा गया है वह गृहीत किया गया है “जाव कूडागारसालं-" में आगत्त यावत् पद से १६२ सूत्र में जो पाठ कहा गया है वह यहां गृहीत किया गया है। इसी तरह से "पुरिसेहिं जाव-" में आगत यावत् पद से भी ३६२ ये सूत्र में कथित इस विषय का पाठ ग्रहण किया गया है ॥१६१॥ ''जाव कूडागारसालं" मां आवेस यावत् पहथी १६२ भां सूत्रमा २ पाठ छ तेनु डर ४२वामा मा०यु छु. २ प्रमाणे "पुरिसेहिं जाव" भां मावेत यावत् પદથી ૧૬૨માં સૂત્રમાં કથિત આ વિષે ના પાઠનું ગ્રહણ થયું છે. ૧૬
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy