SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नायसूत्रे सुग्वदोत्तमासनोपविष्टानाम्, सताम् पुरतः तत्-माधित, विपुलं - पुष्कलम, अकान पान खादिमं स्वादिमम् उपनयति-परिवेशयति, ततः खलु ते पुरुषाः तद्विपुलमशनं पान खादिमं स्वादिमम् आस्वादयन्तः - सामान्यतः स्वादयन्तः, विस्वादयन्तः - विशेषेण स्वादयन्तः यावत्- यावत्पदेन - " परिभा जयन्तः परिभुञ्जाना' इत्यनयोः पदयोः सङ्ग्रो बोध्यः, तत्र परिभाजयन्त:परितो वण्टयन्तः, परिभुञ्जानाः-परित - आवृत्ति भुञ्जाना, विहरन्ति तिष्ठन्ति । जिमित भुक्तोन्तरागताः - जिमितं चतुर्विधमशनं तस्यायतं भोजनं तदुत्तरं तदनन्तरं कालम् आगता प्राप्ताः अपि च मन्तः आचन्ता - कृताऽऽनमनाः, चोक्षाः सामान्यतः शुद्धाः परमशुचिभूताः - गण्डूषादिभिर्विशेषतः शुद्धाः तम् पुरुषम्, एवम्-अनुपदं वक्ष्यमाणं वम अवादिषुः - अहो !! देवानुप्रिय ! स्वं खलु जडः जडसदृशः - विशिष्ट चेतनारहितत्वात् मृढ: - मूर्ख, अपण्डितःसदसद्विवेक विकलत्वात् निर्विज्ञान:- कौशलरहितः, अनुपदेशलब्धः - अमाप्तगुरूपदेशः श्रशिक्षितश्चासि, स्वम् खल द्विधा स्फटिते काष्ठे यावत् त्रिधा चतुर्धा संख्येयधा वा स्फटिले काष्ठ ज्योतिः वहिं द्रष्टुमिच्छसि इति मूढ तरसाधकदृष्टान्तमुक्त्वोपसंहरति हे प्रदेशिन् तदेतेन - अनन्तरोनेन अर्थेनदृष्टान्तरूपेण एत्रम्-इत्थम् उच्यते कथ्यते यद हे पदेशिन् ! तस्मात् अपाचकात् काष्ठहारात मूढ़तर:- अतिमूर्ख : असि ॥ सृ० १४६|| 9 मूलम--तए णं पएसी राया केसिकुमारसमणं एवं वयासीजुत्तए णं भंते! अइदक्खाणं बुद्धाणं कुसलाणं महामईणं विणयाणं विष्णाणपत्ताणं उवएसलद्धाणं अहं इमीसाए महइ महालयाए परिसाए मझे उच्चावएहिं आउसेहि आउसित्तए, उच्चावयाहिं उद्धसणाहि उद्धसित्तए, एव उच्चावयाहि निब्भछणाहि निब्भछत्तए, उच्चावयाहिं निच्छोडणाहिं निच्छोडित्तए ? ॥ सू० १४७॥ २.८६ १ - वा जाव' में यावत् पद से 'त्रिधा, चतुर्धा, संरूयेयधा वा स्फाटिते काष्ठे " इन पदों का संग्रह हुआ है | मु. १४६ ॥ वा जात्र' भां यावेस यावत् पढथी 'त्रिधा, चतुर्धा, संख्येयधा वा स्फाटिते काष्ठे' આ પટ્ટાના સંગ્રહ થયા છે. ાસુ ૧૪૬ના
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy