SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे २८४ पश्यन्ति, दृष्टी एवम् अनुपदं वक्ष्यमाण बचनम, अवादिषु:-कि-- कारण खलु ? हे देवानुधिय ! त्वम् अपहतमनःसंकल्पः यावत-ध्याय. सि ?-चिन्तां करोपि ?, ततः-तदनन्तरम् खलु स पुरुषः एवमवादीत-हे देवानुमियाः। यूयं ग्वलु काष्ठानामटवीमनुपविशन्तः मम एवमवादिष्ट-कथि तवन्तः, किमित्याह-हे देवानुपिय! वयं खलु कोष्ठानामटवीं यावत्-यावपदेन "प्रविशामः, इतःखलु त्वज्योतिर्भाजनात ज्योतिर्गृहीत्वाऽस्माकमशन साधयेः, अथ तज्योतिर्भाजने ज्योतिर्विध्यायेत् इतः खलु वंकाष्ठान ज्यो. तिगृहीत्वाऽस्माकमंशन साधयेरिति कृत्वा काप्ठानामटवीम" इत्येर्पा पदानां सङ्ग्रहो बोध्यः, अनुपविष्टाः, ततः-तदनन्तर खलु अहः ततो-मुहू न्तिरात् युप्माकमशन साधयामीति कृत्वा यत्रैव ज्योतिर्भाननं यावत्-याव, पदेन "तत्र व उपागच्छामि ज्योतिर्भाजने ज्योतिर्विध्यातमेव पश्यामिः ततः खलु अहं यत्रैव तत् काष्ठं तत्र व उपागच्छोमि, उपागम्य तत् काष्ठं सर्वतः समन्तात समभिलोके नो चव तत्र ज्योतिः पश्यामि, ततः खलु अह परिकरं वन्नामि परशुगृह्णामि तत् काप्ठं द्विधा स्फाटितं करोमि कृत्वा सर्वतः समन्तात् समभिलोके. नो चैव तत्र ज्योतिः पश्यामि, एवं यावत् त्रिधा चतुर्धा संख्येयधा स्फाटितं करोमि सर्वतः समन्तात् समभिलोके नो चैव तत् ज्योतिः पश्यामि, तत् . खलु अह तस्मिन् काठे द्विधा स्फाटिते वा यावत् त्रिधा चतुर्धा संख्येयधा वा स्फाटिते ज्योतिरपश्यन श्रान्तः तान्तः परितान्तः निर्विणः सन् परशुमेकान्ते (एडामिदे०) मुश्चामि मुक्त्वा इन पदों का ग्रहण हुआ है। 'काष्ठानामटवीं यावत् में आये हुए यावत्पद से 'प्रविशाम:. इतः खलुत्वं ज्योतिर्भाजनात् ज्योति हीत्वाऽस्माकमशन साधये, अथ तज्जयोतिर्भाजने ज्योतिर्विध्यायेत्-इतः खलु व काष्ठान ज्योतिर्गहीत्वा अस्माकमशन साधयेरिति, कृता काष्ठानामटवीम्' इस.पाठ का संग्रह हुआ है। ‘एवं यावत् संख्येयधा' में आये हुए यावत्पद से त्रिधा स्फाटित', चतुर्धा स्फाटितम्'. इन पदों का संग्रह हुआ है। 'एडति' यह शब्द देशीय भूमिगत दृष्टिक आ पहोर्नु यह थयु छ. 'काष्टानामटवीं यावत, भा.मावेस यावत् ५४थी 'प्रविशामः इतः खलु त्वं ज्योतिर्भाजनात् ज्योति हीत्वाऽस्माकमशन साधये, अथ, तज्ज्योतिर्भाजने , ज्योतिर्विध्यायेत् इतः खलु स्व' काष्ठात् ज्योति हीन्वा, अस्माकमशन साधयेरिति कृत्वा काष्टानामटको' मा पाइने सड थया छ.: 'एवं यावत् संख्येयधा'. मां आवेदी : यांवत् : पंथी 'त्रिधा :स्फाटितं चतुर्धास्फाटतं' - पहोने सड थथे।-- छ.. "एडत्ति' मा
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy