SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २५८ राजप्रनीयसूत्रे " माह - हे पदेशिन् ! स एव पुरुषो यदि जीर्णः - वृद्धः यावत् त्रिचत्वारिंशदधिकशततमसृत्रोक्त विशेषणविशिष्टः पुनः क्षुधापरिक्लान्तः क्षुधाखिन्नः, एतदृश: पुरुषो, जीर्णोपकरणः शरीरबल बुद्धद्याप करणरहितो भवति तदा एक महान्तमयोभार' वा यावत्-शीशकभार वा परिवोढु ं न प्रभुः-न समयो भवति, तारुण्ये वार्धक्ये च जीवस्य समानत्वेऽपि उपकरणाभावान्न वृद्धो भार बोढुं समर्थो भवतीति भावः । तत् तस्मात् कारणात् हे प्रदेशिन् । त्वं श्रद्धेहि मद्वचने विश्वसिहि यथा अन्यो जीवः अन्यच्छरीरम् नो तज्जीवः स शरीरम, इति ६ | |म्० १४२ ॥ 60 मूलम--तए णं से पएसी के सिकुमारसमणं एवं वयासी अस्थि पणं भंते ! जाव नो उवागच्छइ, एवं खलु भते । जोव विहरामि, तणं मम जगरगुत्तिया जाव चोरं उवर्णेति, तएणं अहं तं पुरिसं जीवतगं चेव तुलेमि, तुलेत्ता छबिच्छेयं अकुव्वमाणे जीवियाओ ववरोवेमि मयं तुलेमिणो चेवं णं तस्स पुरिसस्स जीवंतस्स वा तुलियस्स वा मुयस्स वा तुलियस्स केइ आणाते वा नाणत्ते वा उम्मत्तत्ते वा Sahil Champs हैं कि समर्थ पुरुष उपकरणों को बलवत्ता में लोहे आदिरूप भार की उठा सकता है. तथा वही समर्थ पुरुष उपकरणों की असमीचीनता में लोहे आदिरूप भार को नहीं उठा सकता है, तथा वही पुरुष वृद्धावस्थापन्न होने पर भी अयभार को नहीं उठा सकता अतः इससे यही प्रतीत होता है कि जीव की समानता होने पर भी उपकरणों की असमानता में भारवहन नहीं होता है- इससे यहि मानना चाहिये है और शरीर भिन्न है । ६ ॥ म्रु १४२ ॥ સશકત હોય તે લેાખંડ વગેરેના ભારને વહન કરી શકે છે. તથા તેજ સમથ પુરૂષ જો ઉપકરણે અશકત અસમીચીન-હાય તે લેખડ વગેરે રૂપ ભારને વહન કર શકે તેમ નથી. તેમજ તેજ પુરૂષ વૃદ્ધાવસ્થાપન હેાવાથી લોખંડના ભારને વહન કરી શકે तेभ नथी. ૧. એથી આ વાત સ્પષ્ટ થાય છે કે જીવની સમાનતા હોવા છતાં मे ७५४६ो। (साधना)ना असमानताने सीधे लारनु बहन पुरी शाय तेम नथी એથી આ વાત માની લેવી જોઈએ કે જીવ ભિન્ન છે અને શરીર ભિન્ન છે.।૬।૧૪રા
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy