SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ SMS सुबोधिनी टीका सू. १३९ सूर्याभदेवस्य पूर्व भवजीवंप्रदेशिराजवर्णनम् स एचपुरुपा वाल: यावत् यावत्पदेन-'अयुगवान् ,अबलवान्, सातङ्कः अस्थिरसंहननः, अस्थिराग्रहस्तः अप्रतिपूर्णपाणि पादपृष्ठान्तरोरुपरिणतः अघन निचितत्तवलितस्कन्धः, अचमें टकघणमुष्टिकसमाहतगात्रः उरस्यबलाऽसमन्वागतः अतव्यमलयुगलबाहुः लङ्घनप्लयनजवनप्रमईनासमर्थः अच्छेकः अद् क्षः अप्रष्ठ: अकुशलः अमेधावी' इत्येषां संग्रहो वोध्या, एपामपि व्याख्या वैपरीत्येन सप्तममूत्रतो चोध्या, मन्दविज्ञान:-अल्पकौशलः, एतादृशः स यदि पश्वकाण्डकं निस्रष्टु-प्रक्षेप्तुं प्रभुः-समर्थो भवेत् तदा खलु अहं श्रद्धध्यांतवं वचनं श्रद्धाविषयीकुर्याम्, यथा-अन्यो जीवः तदेव-पूर्वोक्तमेव-अन्यच्छ. रीरम् नो तज्जीवः स शरीरम्, इति, । हे भदन्त ! यस्मात् कारणात् .. खलु यस्तरुणादिविशेषणविशिष्टः स एव यदा वाल: यावद् मन्द विज्ञानो भवेत् तदा न पचकाण्डकं निस्रष्टुं प्रभुः-समयों भवति तस्मात् सुप्रनिष्ठिता-समुचिता मे प्रतिज्ञा यथा-तज्जीवः, तदेव-पूर्वोक्तमेव तच्छरीरम् 'नो अन्यो जीवः अन्याछरीरम् इति ॥ सू. १३९ ॥ है श्रद्धा का विषय कर लेता "चालः यावत्" में यावत् पद से ."अयु. गवान्. अबलवान् , सातङ्कः अस्थिरसंहननः, अस्थिराग्रहस्तः, अप्रतिपूर्ण पाणिपादपृष्ठान्तरुपरिण, अवननिचितवत्तवलितस्कन्धः, अचमें ष्टकदुदुघण. मुष्टिकसमन्वागतगात्रः, उरस्यबलासमन्वागतः, अतलयमलयुगलवाहुः, लवानप्लवनजवनप्रमई ना समर्थः अच्छेकः, अदक्षः, अपृष्ठ, अकुशलः, अमेघावी" इनपदों का संग्रह हुआ है इसकी व्याख्या सातमें मूत्र से निषेधार्थपरक रूप में करनी चाहिये. तात्पर्य कहने का इस मूत्र का यही है कि उस युवा पुरुष का और बाल पुरुप का वही शरीर और वही जीव है. उसमें कोई भिन्नता नहीं है, भिन्नता केवल उपकरणों में है क्यों कि जो बालपुरुष - मा वात ५२ विश्वास ४श देत. 'वाल: यावत' मा 'यावत्' ५४थी 'अयुगवान, अबलवान, सातङ्कः, अस्थिरसंहननः, अस्थिराग्रहस्तः, अप्रतिपूर्णपाणिपादपृष्ठान्तरोपरिणतः, अधननिचितवृत्तवलितस्कन्धः अचमेंटकद्रुधणमुष्टिकसमन्वागतगात्र:, . उरस्ययलासमन्वागतः, अतलयमलयुगलबाहु, लधन. प्लवनजवनममईनासमर्थः, अच्छेकः अदक्षः, अपष्ठः अकुशल, अमेधावी “આ પદેને સંગ્રહ થયેલ છે. આ પદેન વ્યાખ્યા સાતમા સૂત્રમાંથી નિધાર્થક રૂપે કરવી જોઈએ. મતલબ આ પ્રમાણે છે કે તે યુવા પુરૂષને તેમજ બાલ પુરૂષને તેજ જીવે છે. તેમાં કઈ ભિન્નતા નથી. ભિન્નતા તે છે ફકત ઉપકરણમાં છે.
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy