SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १३८ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् २३९ पदेशात् अन्तः-अयसोऽभ्यन्तरप्रदेशे अनुप्रविष्टं स्यात् ? प्रदेशो कथयति नायमर्थः समर्थः नास्ति तत्र छिद्रादिकमित्यर्थः। केशीमाह-हे प्रदेशिन् ! एव मेव-छिद्रादि विनाऽपि तज्ज्योतिषोऽयोऽभ्यन्तरेऽनुप्रवेशवदेव जीवोऽपि अपतिइतगतिः अकुण्ठितगतिः पृथिवीं भित्त्या शिलां-भस्तरं भित्वा बाह्यात् -बहिः पदेशात् अन्तरनुमविशति, तत्-तस्मात् कारणात् हे प्रदेशिन ! त्वं श्रद्धेहि मद्वचने विश्वसिहि तथैव पूर्वोक्तमेव अन्यो जीवोयन्यच्छरीरम् नो तज्जीवः सशरीरम्' इति ।। सू० १३८॥ ____ मूलम्-तए णं पएसी राया केसिकुमारसमणं एवं वयासी -अस्थि णं भंते ! एसा पण्णाओ उवमा इमेण पुण मे कारणेणं नो उवागच्छइ, अस्थि णं भंते ! से जहानामए केइपुरिसे तरुणे जाव निउणसिप्पोवगए पभू पंच कंडगं निसिरित्तए ! हंत पभू ! जइ णं भते ! से चेव पुरिसे बाले जाव मंदविन्नाणे पभू होजा पंच कंडगं निसिरित्तए, तो णं अहं सदहेजा जहा-अन्नो जीवो तं चेव, जम्ही णं भते ! से चेव पुरिसे बाले जाव मंदविन्नाणे णो पभू पंच कंडयं निसिरित्तए तम्हा सुप्पइट्रियो मे पइण्णा जहा तं जीवो तं चेव ॥ सू० १३९ ॥ ___छाया-ततः खलु प्रदेशी राजा केशीकुमारश्रमणमेवमवादीत् अस्ति खलु भविष्ट हो जाती है, और इस कारण वह अग्निमय बन जाता है. इसी प्रकार से उस लोहे की टंकी में भी छिद्रादिक के अभाव में भी बाहर से जीव प्रविष्ट हो जाते हैं क्यों कि जीव अकुण्ठित गतिवाला है. इसकी गति कहीं पर भी नहीं रुक साती है ॥ सू० १३८ ॥ __ 'तए णं पएसी राया' इत्यादि । सूत्रार्थ-(तए णं पएसी राया केसिकारसमणं एवं क्यासी) तब प्रदेशी राजाने અને આથી તે અગ્નિમય થઈ જાય છે. તેમજ તે લેખંડનાં નળા (કઠી) માં છિદ્ર વગેરે ન લેવાં છતાંએ બહારથી પ્રવિષ્ટ થઈ જાય છે. કેમકે જીન અપ્રતિહલ ગતિવાળે છે. એટલે કે જીવની ગનિ કેઈ પણ જગ્યાએ રોકી શકાતી નથી. તેની ગતિ અંકુઠિત છે. સુલ ૧૩૮ છે _ 'तए णं पएसी राया' इत्यादि । सूत्रार्थ:-(तए णं पएसी राया केसिकुमारसमणं एवं वयासी). त्यारे
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy