SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २५६ राजप्रश्नीयसूत्रे श्वासपात्रः पुरुपैः रक्षयामि, ततः खल्ल अहम् अन्यदा कदाचित् यत्रैव-यस्मिन्नेत्र स्थाने सा-सुरक्षिता अपरफुम्मी तत्रैव-तस्मिन्नेव स्शने उपागच्छामितुदन्तिकं गच्छामि, गत्वा ताम् उत्क्षेपयामि-उद्घाटयामि । तामयस्कुम्भी कृमिकुम्भीमिव कीटमयीमेव-कुम्भी पश्यमि नैव ग्वलु तस्याः-मुरक्षितायाः अयस्कुम्भ्याः किश्चित्-किमपि छिद्रमिति वा यावत्-विवरं अन्तरम् राजिवानास्ति यतः-यस्मात-छिद्रादेः ते कृमिजीवाः बाह्यात-बाह्यपदेशात् अनु. पविष्टा:-अभ्यन्तरे प्रविष्टा भवेयुः । यदि-चेत् खल्लु तस्या:-सुरक्षितायाः, अयस्कुम्भधाः भवेत् स्यात् किन्चित छिद्रम् यावद् विवरादिक भवेत, यतस्ते जीवाः बामप्रदेशा अनुप्रविष्टाः स्यु ता खलु अहं नदध्या--तव वचने विश्वस्याम्, अन्यो जीवः तदेव-पूर्वोक्तक्षेत्र अन्यो जीवः अन्यच्छरीरं नो तज्जीवः स शरीरम् इति । यस्मात-कारणात् खलु तस्था:-सुरक्षितायाः अय. स्कुम्भ्याः नास्ति किठिचत किमपि छिद्रादिकं यतस्ते जीवाः बाह्यप्रदेशात अनुमविष्टिाः स्युः तस्मात् मे-मम प्रतिज्ञा-स्वीकारः सुप्रतिष्ठिता-स्थिरा यथा--तज्जीवः स शरीर तदेव--पूर्वोक्तमेव नो अन्यो जीवोऽन्यच्छरीरम् इति ॥ सु० १३७ ॥ मूलम-तए णं केलीकुमारसमणे पएसिं रायं एवं वयासी ! अथिणं तुझे पएसी कयाइ अएपंतपुव्वे वा धमावियपुव्वे वा ? हंता अस्थि से पूर्ण पएसी अवधते समाणे सव्वे अगणिपरिणए भवइ,? हंता भवइ, अस्थिणं पएसी ! तस्स अयस्स केइ छिड्डेइ वा जेणं से हा है। "पिहावेमि जा' में आये हुए इस यावत्पद से 'द्रवित लोहे से और द्रवितरांग से मैने उसे अत्यन्त करवा दिया' इस पूर्वोक्त पाठ का ग्रहण हुआ है। इस सूत्र का भावार्थ ऐसा है कि जब कि उस अयस्कुली में किसी भी प्रकार का कोई भी छिद्रादि नहीं था तो उसमें बाहर से जीव कैसे प्रविष्ट हो गये, वहां तो केवल चोर का ही वह गृत शरीर पडा था अतः जीव और शरीर भिन्न २ नहीं है यही कथन समुचित है ।म. १३७) मि जाव' मा मावस बावत् प६थी द्रवित साथी भन द्रवित माथी में तन અંકિત કરાવી દીધે આ પાઠનું ગ્રહણ થયું છે. આ સુત્ર ભાવાર્થ આ પ્રમાણે છે કે જ્યારે તે લેખંડના નળામાં કેઈપણ છિદ્ર વગેરે ન હતા છતાં તેમાં બહારથી જ કેવી રીતે પ્રવેશ પામ્યા. ત્યાં તે ફકત ચેરનું મૃત શરીર પડ્યું હતું એથી જીવ અને શરીર ભિન નથી, આ વાત સમુચિત છે. સૃ.૧૩૭ -
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy