SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १३७ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवणं नम् २३५. छिद्रमिति वा यावद् अनुपविष्टाः, तस्मात सुप्रतिष्ठिता मे प्रतिज्ञा यथा तज्जीवः स शरीरं तदेव ॥ मू० १३७ ।। - 'तए णं पएसी राया' इत्यादि टीका--ततः खलु प्रदेशी राजा पुनः के शिकुमारश्रमणम् एवंः " मवादीत् हे भदन्त ! एषा-भवदुक्ता उपमा दृष्टान्तः प्रज्ञाता वुद्धिविशे.. पात, बुद्धिविशेषजन्या अस्ति, किन्तु अनेन-वक्ष्यमाणेन पुनः कारणेन मे-मम मनसि जीवशरीरयो मेंद: नोपागच्छति न संगच्छते युक्तियुक्तो नो प्रतिभातीत्यर्थः । तदेव दर्शयति-हे भदन्त ! एवम्-इत्थं खलु अहम् । अन्यदा कदाचित्-अन्यस्मिन् कस्मिंश्चित्काले बाह्यायाम् उपस्थानशालायां .. यावत्-यावत्पदेन-अनेकगणनायकादिभिः साई संपरित्तो विहरामि, ततः तदा खलु मम नगर गुप्तिका:-नगररक्षका:-ससाक्षिक-साक्षिसहितम्, यावत्-याव. त्पदेन-सहोढादिविशेषणविशिष्ट' चोरम् उपनयन्ति-उपस्थापयन्ति; ततः खलु अहं तं-पूर्वोक्त चोरं जीवितात् व्यपरोपयामि-प्राणरहितं करोमि, व्यपः रोप्य मारयित्वा अयस्कुम्भ्यां प्रक्षेपयामि-स्वपुरुषै निधापयामि, प्रक्षेपितचोर :: तामयस्कुम्भीम् अयोमयेन-लोहमयेन पिधानेन पिधापयामि-आच्छादयामि, यावत् यावत्पदेन-अयसा च त्रपुणा च अङ्कयामि, आत्मपत्ययिकैः-स्ववि. तं सरीरं चेव) और इसी कारण मैं भी यह श्रद्धा करता हूँ कि जीव । अन्य है और शरीर अन्य है । जिस कारण से उस अयस्कुभी में कोई .. छिद्र आदि नहीं थे. फिर भी उसमें जीव आ गये तो इस कारण से : मैं तो यही विश्वास करता हूँ कि मेरा कथन कि जीव शरीर रूप हैं और शरीर जीवरूप है. सुप्रतिष्ठित हैं। टीकार्थ इस मूलार्थ के जैसा ही है, यहां 'उवट्ठाणसालाए जाव' के इस यावत् पद से पूर्वोक्त अनेक गणनायक आदिकों का ग्रहण हुआ है । तथा 'ससक्खं जाव' के इस यावत्पद से सहोहा दिविशेषणों का ग्रहण જેવ) અને એથી જ મને પણ આ વાતમાં ફરી શ્રદ્ધા છે કે જીવ અન્ય છે અને શરીર અન્ય છે. જે કારણથી તે લેખંડના નળામાં છિન્દ્ર વગેરે નહેતા છતાંએ તેમાં જ પ્રવેશ પામ્યા તે કારણથી મને તે એ જ લાગે છે કે જીવ શરીર રૂપ છે. અને શરીર જીવરૂપ છે. એ કથન પર ભારે સંપૂર્ણપણે વિશ્વાસ સુપ્રતિષ્ઠિત છે. ' या सूत्राटी भूतार्थ प्रमाणे ४ छ. मी 'उवट्ठाणसालाए जाव' ના આ “યાવત પદથી પૂર્વોકત અનેક ગણનાયક વગેરેનું ગ્રહણ થયું છે. તથા 'ससक्खं जाव' नासा यावत्पथी साताहि विशेष| थयु छ. 'पिहा.
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy