SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सुबोधिनो टोका. १३५ सूर्याभदेवस्य पूव भवजीवप्रदेशिरजवर्णनम् .२२७ 3.5 "... खलु अह त पुरुष जीवन्तमेव अयस्कुम्भ्यां लोहकोष्ठिभायां प्रक्षेपयामि, तामयस्कुम्भीम् अयोमयेन-लोहमयेन विधानेन-आच्छादनेन पिधापयामि आच्छादयामि, तामयस्कुम्भी च-पुनः अयसा-द्रवीभूतलोहेन च-पुन:त्रपुणा त्रपुद्रवेण अङ्कयामि-अङ्कितां करोमि-मुद्रिता करोनीत्यर्थः । तामयस्कुस्भीम. आत्मप्रत्ययिकैः-निजविश्वासपात्रः पुरुषैः रक्षयामि-रक्षितां कारयामि, ततः तदनन्तरम् , अहम् अन्यदा कदाचित्-अन्यस्मिन् कस्मिंश्चित्काले यत्रैव चोरयुक्ता अयस्कुम्भी तत्रव-उपागच्छामि, उपागम्य-तामयस्कुम्भीम् 'उग्गल, . स्थावेमि' ति उत्क्षेपयामि उच्चाटयामि, अत्र-उत्पूर्व कम्य क्षिपधातो गल.. .. स्थादेशेन रूपसिद्धि ोध्याः। "हैम० । ८।४।१४३।" उत्क्षेप्य-उद्घाटथ । तत्रस्थित त पुरुष-चोर स्वयमेव पश्यामि, नैव खलु तस्यां अयस्कुभ्यां ... किश्चित्-किमपि छिद्रमिति वा विवरं-बिलम् इति वा अन्तरम्-अवकाशाः , इति वा राजिः-लेखा इति वा आसीत्, यता-यस्मात् छिद्रादितःस जीव: चोरपुरुषजीवः अन्त:-अयस्कुभ्या अन्तरप्रदेशात् बहिः-बहिः प्रदेशे निर्गत निमृतो भवितुम त, हे भदन्त ! यदि-चेत् खलु तस्या अयस्कुभ्याः । किञ्चित् छिद्र यावत-यावत्पदेन-"विवरम, अन्तरम्, राजि" इत्येषां... सहो योध्यः एवं च छिद्रादि भवेत्-स्यात् यतः यस्मात् छिद्रादितः खलु स जीव: अन्तः अयस्कुम्भीमध्यात बहिनिर्गतः स्यात तदा-अयस्कुस्मीमध्यतः स्तचोरजीवनिस्सरणे सति खलु अश्रध्यां तव वचने विश्वस्याम,मतीयां- ... विशेषतो विश्वस्याम्. रोचयेय रुचिविपयं कुर्याम्, यथा-अन्यों जीवः अन्यत् शरीरम् नो तत जीवः ‘स शरीरम् । यस्मात-कारणात् खलु भदन्त ! तस्याः । कहने का अभिपाय ऐसा है कि जब चोर को पूर्वोक्त रूप से · बांधकरः लोहे की कोठी में बन्द कर दिया गया और लोहे को गलाकर तथा रॉग को गलाकर उसके ढकन सहित सुख को इस तरह से बन्दकर दिया गा कि उसमें थोडा सा भी छिन्द्र आदि न रहा । तब ऐसी स्थिति.. में वह चोर उसमें मर गया. इस पर ऐसा विचार उस प्रदेशी राजा को हुआ कि यदि जीव और शरीर भिन्न २ हैं तो उस कोठी में . छिन्द्र आदि के अभाव से उसका जीव उसमें से कहां से होकर निकला, જ્યારે ચારને પૂર્વોક્ત રીતે બાંધીને લોખંડના નળામાં બંધ કરવામાં આવ્યું અને લખંડને પીગળાવીને તેમજ રાંગને પીગાળીને તે ઢાંકણ સહિત મુખને એવા પ્રકારે બંધ કરવામાં આવ્યું કે તેમાં જરાએ છિદ્ર વગેરે રહ્યું નહિ. ત્યારે એવી પરિસ્થિતિમાં તે ચેર તેમાં મરણ પામે. એને લઈને તે પ્રદેશી રાજાને આ જાતને
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy