SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सुबोधिनो टोका. १३४. सूर्याभदेवस्य पूर्व भवजीवप्रदेशिरजवर्णनम् .. २११ अप्पाउया णरा कालधम्मुणा संजुत्तो भवंति, से णं इच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए णो चेव णं. संचाएइ।३।अहुगोववण्णे देवे दिव्वेहिं जाव अज्झोववण्णे, तस्स माणुस्सए उराले दुग्गंधे पडिकूले . पडिलोमे यावि भवइ, उद्धपि य णं जाव चत्तारि पंच जोयणलए ___ असुभे माणुस्सए गधे अभिसमागच्छइ, से णं इच्छेज्जा माणुसं लोग हव्वमागच्छित्तए णो चेव णं संचाइ।४। इच्चेएहिं चउहि ठाणेहि पएसी! अहणोववाणे देवे देवलोएसु इच्छेजा माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचाएइ हव्वमांगच्छित्तए तं सदहाहि णं तुम पएसी ! जहा-अन्नो जीवो अन्नं सरीरं, नो तं जीवो तं सरीरं २ ॥सू० १३४॥ छाया-ततः खलु केशीकुमारश्रमण: पदेशिनं राजानमेवमवादीत यदि खलु त्वं प्रदेशिन् ! ग्नात कृतबलिकर्माण कृतकौतुकमङ्गल-प्रायश्चित्तम् आर्द्र पटशाटक भृङ्गारकटुच्छुकहस्तगत देवकुलमनुमविशन्त कोऽपि पुरुषो . 'तए ण केसीकुमारसमणे' इत्यादि। मुत्रार्थ-(तए ण) इसके बाद (केसी कुमारसमणे) केशीकुमारश्रमणने (पए सि रायं) प्रदेशी राजा से (एवं वयासी) ऐसा कहा-(जइण तुम पएसो ! हाय कयवलिकम्म, कयकोउयम गलपायच्छित्तं उलगडमाडग) हे प्रदेशिन् ! जिस समय तुम कृतस्नान होकर, कृतलिकर्मा होकर,-बायसादिको के लिये कुन अन्नविभागवाले होकर, कृत मपीतिलकादि मांगलिक प्रायः श्विन विधि वाले होकर, जलसिक्तवस्त्रशाटकयुक्त होकर (भिगारकडच्छुयहत्थगय) एवं भृङ्गार कटुच्छुक हस्तगत होकर (देवकुलमणुपविसमाण) 'तए ण केसी कुमारसमणे' इत्यादि। ..... सूत्रार्थ-(तए ण) या२पछी (केसीकुमारसमणे) अशीभा२श्रणे (पएसिं रायं) प्रदेशी बने (एवं वयापी) मा प्रमाणे ४ह्यु (जइण'. तुम पएसी! हाय करवलिकम्म, ‘कयकोउयमंगलपायच्छित्तं उल्लपडसाडग) 8 प्रशिन જે વખતે તમે સ્નાન કરીને, બલિકર્મ–એટલે કે કાગડા વગેરેને અન્ન ભાગ આપીને • તિલક વગેરે રૂપ માંગલિક પ્રાયશ્ચિત્ત વિધિ પતાવીને પાણી વડે પળલેળાધોતવસ્ત્ર
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy