SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ १९८ गजप्रश्नोयसुत्र स्त्रीकारे अनि-विद्यते मम सूर्य का ता देवा ! ततः केशाकुमारश्रमण आह-यदि-चेन खलु व पदेशी राजा तां-पूर्वोक्ता मर्यकान्तां देवीं म्नानां-कृनम्नानां कृतवलिकर्माण-कृतवायमादि निमित्तान्न भागां, कृत. कौतुकमङ्गलमायश्चित्ता-कृतमपीपुण् तिलकादि मङ्गलार्थ पापशोधन क्रियां, सर्वा. लङ्कारभूपिता-सकलाङ्गोपाङ्गाभरणीलङ्कृतां केनापि केनचित् पुरुषेण साई, कीदृशेन ? इल्याह-स्नातन ? त्याह-स्नातेन यावत्-यावत्पदेन-हसबलिकमणा कृतकौतुकमालपायश्चित्तेन' इत्येषां सङ्ग्रहः, तथा सर्वालङ्कारभूपितेन सार्द्ध इष्टान्मनोऽनुकूलान शब्द-स्पर्श रसरूप-गन्धान, पचविधान-पञ्च. मकारान मनुष्यकान्-मानुष्यलोकभवान कामभोगान्-पूर्वोक्तान शब्दादीन्द्रिय विषयान् मत्यनुभवन्तोम्-अनुभवविषयीकुर्वतीम् पश्येथ, तम्मिन्नवमरे हे प्रदेशिन् ! त्वं तस्य-पूर्वोक्तस्य खलु क-कीदृशं दण्डं निग्रहं निर्वतये:-कुर्याः ? | नतः प्रदेशिराज आह-हे भदन्त ! अहं खलु त-कृततादृशदुराचार पुरुष हस्तांच्छन्नक-हस्तौ छिन्नौ यस्य तादृशं वा-अथवा शूलातिगशलारोपितं वा भिन्नक-शूलेन भिन्नः शुलभिन्नः स एव शूलभिन्नकस्तम्, वा-अथवा पादच्छिन्न-छिन्नौ पाद यस्य तम् वा अथवा एकाऽऽघातम् एकः सत् श्राघात: महाग यस्मिन् , तम्,कूटाऽऽघात-कूटेन-पर्वतशि खरेण तदुपरिसमारोपणद्वारा पातनेन श्राघात:-वधो यस्य तं तथा, जीवितात-न्यपरोपयेयं-वियोजयेयम्, जोवरहित कुर्यामित्यर्थः, इति प्रदेशिराजनिवेदनानन्तरं पुनः केशीश्रमण: पृच्छति-अथ खलु हे प्रदेशिन ! यदि सः पुरुषः त्वाम् एवम् अनुपद वश्यमाणं वचनं वदेत्-कथयेत्-तथाहि-मे-मां हे स्वामिन् ! यावत्-मित्रास्पर्श-रस-रूप गधादि पांच प्रकार के मनुष्य भाव मबधो कामभोगों को भोगे और तुम इस बात को देखलो तो उस असर में हम उस पुरुष के लिये क्या दण्ड दो ? तच प्रदेशी राजाने कहा-हे भदन्त ! ऐसे दुराचारी पुरुष को मैं अङ्गभङ्ग का यावत् जीवरहित होने का दण्ड दूं ठीक हैइल पर यदि वह पुनः तुम से ऐसा निवेदन करे कि हे स्वामिन ! थोडी देर आप मुझे इस दण्ड से रहित कर दीजिये इतने में मैं अपने मित्रा. રમણ કરે મનેડનું ફૂલ શબ્દ સ્પર્શ રસ રૂપ ગંધ વગેરે પાંચ પ્રકારના મનુષ્યસંબંધી કામગો ભેગવે અને તમે આ બધું કરતાં જોઈ લો તે તે વખતે તમે તે પુરુષને શી શિક્ષા કરે ત્યારે પ્રદેશ રાજાએ કહ્યું કે હે ભદ્રતા એવા દુરાચારી પુરુષને - હું અંગભંગની યાવત્ નિષ્ણાણ કરી મૂકવાની શિક્ષા આપું તે ચગ્ય કહેવાય. એના પછી તે ફરી તમને એવી રીતે વિનંતી કરે કે હે સ્વામિન્ ! થોડા વખત માટે મને રજા આપે કે જેથી હું મિત્ર વગેરે સ્વજનોને આમ કહું કે હે દેવાનુપ્રિયે તમારામાંથી
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy