SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १८९ सुवोधना टाका सू. १३१ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवण नम् कारणात्-खलु अह सुबहु-अन्यन्तं ऋलिकलुपम् अतिमलिनं पापं कर्म समय-ममुपायं नरकेषु उपपन्न:-नारकतयोत्पन्नोऽभवम्. तत--तस्मात्कार णात् नप्तुक!-हे पौत्र ! त्वमपि तथा मा भव, अधानिको यात नो सम्यक करभर पनि मवर्तय-निषेधार्थकपदद्वयं प्रकृतार्थ दृढयतीति त्वमवश्यमेव धार्मिकातिविशेषणविशिष्टो भूत्या स्वकस्य जनपदस्य करभरवृत्ति सम्यक मव येति भावः । मा खल त्वमपि एवमेव-अहमिव सुबहु-पापकर्म यावत यावच्छन्देन समुपायं-नर के पु नैरयिकतया इति संग्राह्यम्, उत्पत्स्यसे मा उत्था इत्यर्थः, तत्-तस्मान् कारणा-यदि-चेत् ग्वल आर्यको मम आगत्य वदेत्-कथयेन, ततः-तदा खलु अहं श्रध्याम्-भवद्ध चने श्राहां कुर्याम् प्रतीयां-विशेषतो विश्वस्याम, रोचेयं रुचि विषयीकुर्याम् यथा अन्यो जीवो ऽन्यच्छरोरम नो तन जीवः स शरीरम-इति। यस्मात् हेतोः खलु स: पूर्वोक्त आर्य कः ममागत्य नो-न एवं पूर्वोक्तप्रकारेण अवादीत-हे श्रमणायुधमन ! तस्माद हेतोः मम प्रतिज्ञा सुप्रतिष्ठिता-सुस्थिरा यथा तत् जीवः स शरीरम् इचि ॥.१३१।। मूलम्-तएणं केसीकुमारसमणे पएल राय एव वयाप्ती-अस्थि णं पएली! तव सूरियकता णास देवी ? हंता अस्थि, जइ णं तुम पएसी त सूरियतं देविं हाय कयवलिकम्स कयको उयमंगलपायच्छित सव्वालंकारभूसिय केणइ पुरिसेण पहाएणं जाव सव्वालकारभूलिएण सद्धिं इट सदारितासरूवे गंधे पंचविहे माणुस्सए कामभोगे पचणुभवमाणि पासिजलि तस्स णं तुझं पएसी ! पुरिसस्सक डंडं निव्वत्तेज्जासि ? अहंण भते ! तं पुरिसं हत्थच्छिण्णगं वह श्राई होने से भृत अर्थ में हुआ है 'तमाण नत्तुया ! तुमंपि' इत्यादि मन्त्र में आगत दो निषेधार्थक पद प्रकृत अर्थ की पुष्टि करते हैं अर्थात् तुम अवश्य ही धार्मिक आदि विशेषणों वाले होकर अपने जनपद की करभरकृति को अच्छी तरह से चलाओ-यह अर्थ पुष्ट होता है ॥ १३१॥ વર્તમાનરૂપમાં નિર્દેશ થયેલ છે તે આર્ષ હોવાથી ભૂત અર્થમાં જ થયેલ છે. આમ सभा: 'तमा नत्या ! तुमपि कोरे सत्रमा uei मे निषेधार्थ ४५ प्रकृत અર્થમેં જ પિષે છે. એટલે કે તમે અવશ્યમેવ ધાર્મિક વગેરે વિશેષણોથી સંપન્ન થઈને પિતાના જનપદની કારભરવૃત્તિને સારી રીતે ચલાવે–આ અર્થ પુષ્ટ થાય છે. . સ. ૧૩૧
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy