SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ _ १७५ सुबोधिनो टोका सू. १२९, सूर्याभदेवस्य पूर्व भवजोवप्रदेशिराजवण नम् ____टीका--'तए णं से पएसी' इत्यादि--ततः खलु स प्रदेशी राजा केशिनं कुमारश्रमणमू एवमवादीत्-तत् किम् कीदृशं खलु हे भदन्त ! युष्माकं ज्ञानं वा दर्शनं वा अस्ति येन ज्ञानेन वा दर्शनेन वा यूयं मम एतद्रूपं-पूर्वोक्तमकारम् आध्यात्मिकमू-आत्मगतविचारम् यावत् संकल्पम्, यावच्छन्देन-चिन्तित, कल्पितं, पार्थितं मनोगतम्, इति संग्राह्यम्, संकल्पं समु. त्पन्न समुद्भूतं जानीथ-ज्ञानविषयीकुरुथ पश्यथ-दर्शनविषयी कुरुथा ततः प्रदेशि राजमश्नानन्तरं खलु स केशीकुमारश्रमणः प्रदेशिनं राजानम् एवमवादीत्एवं खलु हे प्रदेशिन ! अस्माकं श्रमणानां निग्रंन्धानां पञ्चविधं ज्ञानं प्रज्ञप्तं, तद्यथा-भाभिनिवोधिज्ञानम् १ श्रुतज्ञानम् २, अवधिज्ञानम् ३, मनापर्यवज्ञानम् ४, केवलज्ञानम् ५। तत्र-आभिनियोधिक ज्ञानं चतुर्विधं प्रज्ञप्तं, न था-अवग्रहः १, ईहा २, अवायः ३, धारणा ४। अथ कोऽसौ अवग्रहः ! स्थिएगणाणेणं इमेयारूबौं अज्झत्थियं जाव संकप्प समुप्पण्णं जाणामि पासामि) इस तरह से हे प्रदेशिन मैंने इन छालस्थिक चतुर्विधज्ञान के द्वारा तुम्हारे इस प्रकार के समुत्पन्न हुए इस संकल्प को जान लिया है और देख लिया है। . टीकार्थ-इसके बाद प्रदेशी राजाने केशी कुमारश्रमण से इस प्रकार कहा-हे भदन्त ? आपका ज्ञान दर्शन किस प्रकार का है कि जिससे आपने मेरे उत्पन्न हुए इस प्रकार के आध्यात्मिक, चिन्तित, कल्पित, पार्थित एवं मनोगत इस संकल्प को जान लिया है, और देख लिया है ? इस प्रकार के प्रदेशी राजा के पूछने पर केशीकुमारश्रमणने उससे ऐसा कहा-हे प्रदेशिन ! श्रमणनिर्गन्थों का ज्ञान पांच प्रकार का कहा गया है, अभिनियोधिकज्ञान१, श्रुतज्ञान२. अवधिज्ञान३. मनःपर्यवज्ञान४, और केवलज्ञान५. इनमें आभिनिवोधिकज्ञा अवग्रह, ईहा, अवाय, और धारणा के समुप्पण्ण जाणामि पासामि) PAL प्रमाणे उ प्रदेशिन् ! भे' मा छास्थि: यार - પ્રકારના જ્ઞા વડે તમારામાં સમુત્પન્ન થયેલ સંકલ્પ જાણી લધે છે અને જેઈલી છે. • ટીકાથ-ત્યારપછી પ્રદેશી રાજાએ કેશીકુમારશ્રમણને આ પ્રમાણે કહ્યું કે હે ભદંત ! આપનું જ્ઞાનદર્શન કઈ જાતનું છે. કે જેથી આપે મારામાં ઉત્પન્ન થયેલ આધ્યાત્મિક. ચિંતિત, કલ્પિત, પ્રાર્થિત અને મને ગત આ સંકલ્પ જાણી ગયા છે અને જેઈ ગયા છો? આ પ્રમાણે પ્રદેશ રાજાના પ્રશ્નને સાંભળીને કેશીકુમાર શ્રમણે તેમને આ રીતે કહ્યું કે હે પ્રદેશિન! શ્રમણ નિગ્રથનું જ્ઞાન પાંચ પ્રકારનું કહેવાય છે. અભિનિધિ જ્ઞાન ૧,અતજ્ઞાન, અવધિજ્ઞાન ૩, મન ૫ર્યવજ્ઞાન ૪, અને કેવલજ્ઞાન ૫, આમાં આભિનિધિજ્ઞાન અવગ્રહ, ઈહા, અવાય અને ધારણના ભેદેથી ચાર
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy