SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सूत्र १२७ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् S १६७ अर्थोऽपि तत एव बोध्यः । चतुर्ज्ञानोपगतः =मत्यादिज्ञानचतुष्टयसंपन्नः अघोsवधिकः = अधः-परमावधेर धोवर्ती अवधिर्यस्य स तथा परमावधेः विश्व -न्यूनावधियुक्तः अन्नजीति = अन्नेन=पापणीयानमात्रेण जी तं जीवनं यस्य स तथा । तथा-' अन्यजीवितः' इति वा छाया तंत्र - अन्यस्मै न तु स्वस्मै सर्वविरतिमत्त्वात् जीवनमरणाशंसामुक्तत्वाद्वा जीवितं जीवनं यस्य स तथा तादृशो वरुते ! ततः खलु स प्रदेशी राजा चित्र सारथि - मेमवादीत हे चित्र ! अस्य मुनेस्त्वम् आधोऽयधिक्यम् = अधोऽवधित्वं वदसि= सत्यं कथयसि ? तथा - अन्नजीवितत्वम् अन्यजीव वास्यमुनेः ! हे चित्र ! त्वं सत्यं कथयसि ? | इति पृच्छानन्तरं चित्र ! सारथिः माह - हे स्वामिन् ! 'हन्न ! इति स्वीकारे 'हूँ।' इनि भाषायाम्, अम्य मुनेरहम् श्रधोऽवधिक्य खलु वदामि सत्यं कथयामि तथा अन्नजीवितम् अन्यजन्तित्वं वा वदामि= सत्यं कथयामि । पुनः मदेशी राजा प्राह- हे चित्र ! एष पुरुषः किम् श्रस्माकम् अभिगमनीयः=परिचय्यग्योति ? हन्त हे स्वामिन ! एष मुनिः अभिगमनीयोऽस्ति । पुनः प्रदेशी राजा पृच्छति एवं तर्हि हे चित्र ! एतं पुरुषं वयम् अभिगच्छाम । अनेन सह परिचयं करवाम ? ! चित्रः सारथिः प्राह-हन्त हे स्वामिन्! श्रभिमच्छाम = अनेन सह वयं परिचयं करवाम ॥ मु० १२७ ॥ मूलम् -- तए णं से पएसी राया चित्तेण सारहिणा सद्धिं जेणेव केसीकुमारसमणे तेणेव उवागच्छइ, केसिस्ल कुमारसमणस्स अदूरसामंते ठिच्चा एवं वयासी-तुम्भे णं भंते! आहोहिया अण्णजीविया ? | तरणं केसीकुमारसमणे पएसिं रायं एवं वयासा-पएसी ! से जहाणामए अंकवाणियाइवा संखवाणियाइवा दंतवाणियाइवा सुकं भंसिउंकामा णो सम्मं पंथ पुच्छति, एवामेव पसी ! तुम्भेवि विषयं भंसे उकामो नो सम्मं पुच्छसि, से णूणं तव और दूसरा अर्थ 'अन्यजीवित' इस छायापक्ष में ऐसा होता है कि सर्वतियुक्त होने से अथवा जीवन मरण की आशमा से रहित होने से इनका जीवन दूसरों के लिये ही है अपने लिये नहीं है ।। . १२७॥ : अर्थ' अन्यजीवित' या 'छायापक्ष'भां आ प्रमाणे थाय छे. અથવા જીવનમરણુની અશ’સાથી રહિત હાવાથી એમનુ જ છે પેાતાના માટે નહિ. ॥ સૂ. ૧૨૭ ॥ सर्वविरतियुक्त होवाथी જીવન ખીજાએના માટે
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy