SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे भवद्भयः काम्बोजैश्चत्वारोऽश्वा उपनयमुपनीता प्राभृतत्वेन समानीताः ते च मया देवानुप्रियेभ्यः भवतां कृते अन्यदैव-तदैव विनयिता विनय प्रापिताः शिक्षिताः, तत्-तस्मात्कारणात् एत आगच्छत तान् आत्मद्धिकान=स्वकीय. प्रशस्तगत्यादिशक्ति सम्पन्नान् अश्वान् पश्यत । ततः खलु स प्रदेशी राजा चित्र सारथिमेवमवादीत्- गच्छ खलु त्वं चिा! तेरेच काम्बोजमाप्तवतु. भिरश्वैः युक्तमेव सजितमेव अश्वरथम् उपस्थापय यावत् प्रत्यर्प य, यावच्छ. ब्देन उपस्थाप्य एतामाज्ञप्तिकां मम प्रत्यर्प य । ततः खल स चित्रः सारथिः प्रदेशिना राज्ञा एवम् अनेन सज्जितस्थोपस्थापनरूपेन प्रकारेण उक्त:कथितः हटतुष्ट यावदृहृदयः, यावच्छब्देन-हष्टतुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्यितः हर्षवश विसर्प हृदय सन् उपस्थापयति-तैवतुभिरेवाश्चैर्युक्त मेवाश्वरथमुपस्थित करोति एतां राजोक्ताम् आज्ञप्तिकाम् आज्ञां प्रत्यर्प यति ='युक्त एव रथो मयाऽऽनीत:' इति सूचयति । ततः खलु स प्रदेशी राजा चि*स्य सारथेः अन्तिके समीपे-युक्तरथोपस्थापनरूपम् अर्थ-वाक्यं श्रुत्वा कर्णगोचरीकृत्य, निशम्य हृद्यवधार्य हृष्टतुष्ट यावत्-यावच्छन्देन-हृष्ट तुष्टचित्तानन्दितः प्रीतिमनाः परमसौमनस्यितो हवशविसर्पहृदयानातः कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः शुद्धमावेश ॥ माङ्गल्यानि वस्त्राणि प्रवरपरिहितः, इति सञ्जाह्यम्, अल्पमहा_भरणालङ्कृतशरीरः एषामर्थस्तु पागुक्त एच, एतादृशः सन् स्वात्-स्वकीयाद् गृहादू भवनात् निर्गच्छति-निस्सरति । में भेजे थे उन्हें मैंने उसी दिन आपके लिये सुशिक्षित कर दिया हैं. अतः आप आ करके उन्हें देख लेवें इस प्रकार चि सारथी, के कथन को सुनकर प्रदेशी राजाने उससे कहा-तुम शीघ्र ही उन्हें रथ में जोनकर यहां ले आओ चित्र सारथीने ऐसा ही किया. जब रथ तैयार हो जाने का वृत्तान्त प्रदेशी राजा को ज्ञात हुआ तब आकर वह उसमें बैठ गया उसके बैठते ही चित्र सारथिने उस रथ को श्वेतांविका नगरी के मध्यमार्ग से કહ્યું કે આપ દેવાનુપ્રિય માટે બે જ દેશના નાગરિકે જે ચાર ઘોડાઓ ભેટરૂપમાં મોકલ્યા હતા તેમને તે જ દિવર્સ આપશ્રી માટે સુશિક્ષિત કરી દીધા છે. એથી આપપધારીને તેમનું નિરીક્ષણ કરી લે આ પ્રમાણે ચિત્રસારથિનું કથન સાંભળીને પ્રદેશી રાજાએ તેને કહ્યું કે તમે સત્વરે તે ઘોડાઓને રથમાં જોતરીને અહીં ઉપસ્થિત કરે. ચિત્ર સારથિએ તે પ્રમાણે જ કામ પૂરું કર્યું જ્યારે રથ તૈયાર થઈ જવાની ખબર રાજાની પાસે પહોંચાડવામાં આવી ત્યારે તે રાજા તે રથમાં બેસી ગ. રાજા જ્યારે સવાર થઈ
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy