SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नोयसूत्रे १४६ पागच्छति, चातुर्घण्टमश्वरथं दूरोहति, यामेव दिश प्रादुर्भूतः तामेव दिश प्रतिगतः ॥ स० १२४ ॥ टीका-'तए ण से चित्ते' इत्यादि-ततःखलु स चित्रा: सारथि के शि कुमारश्रमणमेवमवादोत-एवं खलु हे भदन्त ! अन्यदा कदाचित - करिमश्चित् काले काम्बोज सम्बोजदेशवासिभिः चत्वारः चतुःसख्यकाः अश्वाः उपनय मामृतम् उपनीता प्रापिताः, भाभृतत्वेन दत्ता इत्यर्थः, ते मया अन्यदैव-तस्मिन्नेव काले प्रदेशिने राजे उपनीताः तदेतेन कारणेन खलु हे भदन्त ! अह प्रदेशिन राजान देवानुप्रियाणां भवताम् अन्ति के समीपे हव्य शीघ्रम् आनेष्याधि, तत्-तदा हे देवानुप्रियाः ! प्रदेशिने राजे धर्म = जिनोक्तम् आख्यान्तः कथयन्तः सन्तो यूयं मा ग्लायतमालानिं मा भजत, एतावदेव न प्रत्युत छन्देन=स्वकीयाभिप्रायेण यथेच्छमित्यर्थः हे भदन्त ! यूयं प्रदेशिने राज्ञे धर्मम् आख्यान-कथयत । ततः चित्रसारथेः कथना(चाउरघट आसरह दरुहड, जामेव दिसिं :पाउभए तामेव दिसि पडिगए) यहां आकर वह उस चारघटों वाले श्वस्थपर सवार हो गया और जिस दिशा से आया था, उसी दिशा की ओर चला गया.। टीकार्थ-चित्र सारथिने के शीकुमारश्रनग से ऐसा कहा-हे भदन्त ! किसी एक समय मेरे पास कम्बोजदेशवासियों द्वारा भेजे गये ४ घोडे प्रदेशी राजा के लिये भेंटरूप में आये थे सो मैंने उसी दिन वे घोडे प्रदेशी राजाके लिये शिक्षित कर दिये. इस तरह हमारी उनकी परस्पर में पीति है, इसलिये मैं चाहता हूं कि आप उसे जिनप्रतिपादित धर्म का उपदेश देवें मैं उसे आपके पास शीघ्र ही ले आऊंगा, उपदेश देने में भाप किसी भी प्रकार का संकोच न करें. अपनी इच्छा के अनुसार धर्म __ आसरह. दुरुहइ जामेव दिसिं पाउचूए तामेव दिसि पडिगए) त्यां पायाने તે પિતાના ચાર ઘટવાળા અશ્વરથ પર સવાર થઈ ગયું અને જે દિશા તરફથી તે આવેલ હતું તેજ દિશા તરફ પાછો જતો રહ્યો. * , ટીકાર્થ ––ચિત્રસારથિએ કેશીકુમારશ્રમણને આ પ્રમાણે કહ્યું–હે ભદંત! કઈ એક વખતે મારી પાસે કંજ દેશવાસીઓએ રાજાને ભેટમાં આપવા માટે ઘોડાઓ મોકલ્યા હતા. તેજ દિવસે તે ઘડાઓને પ્રદેશી રાજાને મે અર્પિત કરી દીધા. આમ તેમની અમારી સાથે મિત્રતા છે. એથી જ હું ઈચ્છું છું કે આપશ્રી તેમને જિન પ્રતિપાદિત ધર્મને ઉપદેશ કરે. તેમને હું આપશ્રીની પાસે જલદી લાવીશ. ઉપદેશ આપવામાં આપશ્રી પિતાની ઇચ્છા મુજબ ધર્મની વાત પ્રદેશ રાજાને સંભળાવજે.
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy