SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ सुवाधिना टोका' सु. १२३ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् १४३ ___ इत्थ केवलिभज्ञप्तधर्मलाभालाभयोः कारणान्युत्त वा सम्प्रति के बलिप्रज्ञप्तधर्मालाभे यानि कारणानि मन्ति तद्विशिष्ट एवं प्रदेशी राजाऽस्ति स कथ मया धर्मआख्येयः ? इति केशिकुमारश्रमणश्चित्र' सारथिमाह-'तुज्न च गं चित्ता! पएसी राया' इत्यादि। हे चित्र ! तव त्वदीयश्च खलु प्रदेशी राजा आरामगतंबा, 'तं चेव सव भाणियव आइल्लएणं गमएणं जाब अप्पोणं आवरेत्ता चिट्टई' इति पाठेन तदेव सर्व गमकजातं भणितव्यम्. केन गमोल ? इत्याह-'आइल्लएणं' इति आदिमेन गमकेन आलाप केन 'उजाणगय वा' उद्यानगतं वा, इत्यारभ्य 'अप्पा आवरेत्ता चिट्टई' आन्मानमात्य तिष्ठति, इति पर्यन्तं भणितव्यम् । एवं विधात्वदीयः प्रदेशी राजाऽस्ति, तत्कथः केन प्र. कारेण खलु चित्र ! एवं विधाय त्वदीयाय प्रदेशिने राज्ञे वयं धर्मम् आख्यास्यामः उपदेक्ष्याम इति ।मु० १२३॥ मूलम्-तएणं से चित्त सारही केसिकुमारसमण एवं वयासी एवं खल्लुभंते ! अण्णया कयाई कंबोएहिं चत्तारि आसा उवणयं उवणीया, ते मए पएसिस्स रपणो अन्नया, चेव उवणीयातं एएणं खलु भंते ! कारगेणं अहं पएसि रायं देवाणुप्पियाणं अंतिए हव्वमाणेस्लामि, तंमा णं देवाणुप्पिया! तुम्भे पएसिस्स रन्नो धम्ममाइक्खमाणा गिलाएजाह, इस तरह धर्म अप्राप्ति और धर्म प्राप्ति के कारणों को कहकर अब केशीकुमारश्रमण चित्र सारथी के प्रति यह प्रकट कर रहे है कि प्रदेशो राजा केवलिपज्ञप्त धर्म के अप्राप्ति के कारणों से विशिष्ट है अतः मैं उसे किस प्रकार से धर्म का उपदेश दू. यही बात केशीकुमारश्रमण चित्र सारथि से यहां से आगे कहते हैं. 'तुझ च णं चित्ता। पासी राया' इत्यादि मूलार्थ में टीका के अनुसार ही इस सब पाठका अर्थ लिख ही दिया गया है। अतःपुनः यहां नहीं लिखा है ॥मू० १२३॥ આ રીતે ધર્મ અપ્રાપ્તિ અને ધર્મ પ્રાપ્તિના કારણોનું સ્પષ્ટીકરણ કરીને હવે કેશીકુમાર શ્રમણ ચિત્રસારથીની સામે આ વાત કહે છે કે પ્રદેશ રાજા કેવલિ પ્રક્ષપ્ત ધર્મના અપ્રાપ્તિના કારણોથી યુક્ત છે. એથી હું તેને કેવી રીતે ધર્મને ઉપદેશ કરું. मे पात शिभा२श्रम थिसारथीन मा प्रभारी छ-"तुज्झ च णं चित्ता! पएसी राया" पोरे मामा ट प्रभाणी ४ २t मधान विश्वेष ४२वाभी मा०यु छ. मेथी मी समर्थ रामपामा मा०यो नथी. ॥सु. १२७॥
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy