SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसत्रे टीका---'तएणं' इत्यादि ततः खलु ल चित्रः लारधिः यक श्वेतविज्ञानगरी रानव उपागच्छति, श्वेतविकां नगरी मध्यमवैन अनिशचमध्यदेशस्थिनमार्गेण श्रावस्ती नगरीम् अनुप्रविशति, यत्रब बाह्या उपस्थागशाला तत्रैव उपागच्छनि, तुरगान अश्वान् निगृह्णाति-निरुणद्धि, रथ स्थापयति, रथात् प्रत्यवरोहति अवतरति, तद् महार्थ यावत् महात्वादिविशेषणविशिष्टं प्रामृत' गृह्णाति, गृहीत्वा यत्र व प्रदेशी राजा तत्रैव उपागच्छति, उपागत्य प्रदेशिन राजान करतल गावत्= करतलपरिगृहीत दानन्ध शिर आग मस्तके अनलिं कृत्वा कई यति, धयित्वा तद् महा गाजतहासादिविशेषणविशिष्ट प्रामृतम् उपनयति प्रदेशिने राज्ञे समर्ष यति । सनः खलु र प्रदेशी राना चित्रस्य सारथेः सकाशात् तद् महाय यानम् महाथ त्वादिविशेषणविशिष्टं गाभ्नम् प्रतीच्छतिगृह्णाति, चित्रं सारथि सत्कारगति-भावनप्रदानादिना, सम्मानयनि-वस्त्राभूपणा. दिप्रदानेन, ततः अतिरिसर्जयनि-गन्तुगादिशति । ततः खलु म चित्रासारथिः प्रदेशिना राज्ञा विजितः परन् हष्ट-यावद् तुप्रचित्तानन्दितः प्रीनिमनाः रहते हुए यह कहते हुम् शकों को ध्वनिपूर्वक ३२ पात्रों द्वारा अभिनीत किये नाटक को बार बार देबकार और गानों को सुनकर एवं ललितक. लाओं द्वारा हर्पित होकर अभिलपित शव्द, स्पर्श, रूप रस, गंध इन पांच मकार के कानगोगों को भोगते हुए अपने समय को निकालने लगा। टीकार्थ मूलार्थ के ही अनुरूप है परन्तु जहां पर विशेषता है वह इस प्रकार से है-आसनप्रदान आदि द्वारा प्रदेशी राजाने उस चित्र सारथि का सत्कार किया, एवं वस्त्राभूषण आदि प्रदान द्वारा उसका सन्मान किया, विसजित किया का तात्पर्य है, जाने के लिये आज्ञा दिया. जाव हियए' में आगत इस यावत्पद से हष्ट तुष्टचित्तानन्दितः, मीतिमनाः, परमसौमनस्थितः, हर्षवंशफरिस जाब विहरइ) त्यां ही तेथे मगानी ध्वनि साथै ३२ पात्र द्वारा અભિનીત કરાયેલા નાટકને વારંવાર જોઈને અને ગીત સાંભળીને અને લલિવડે હર્ષિત થઈને અભિષિત શબ્દ, સ્પર્શ, રૂપ, રસગંધ આ પાંચ પ્રકારના કામોને ભગતો પિતાના સમયને પસાર કરવા લાગ્યા. :ટીકાઈ–આ સૂત્રને મૂલાઈ પ્રમાણે જ છે. પણ જ્યાં વિશેષતા છે તે આ પ્રમાણે છે આસન વગેરે આપીને પ્રદેશી રાજાએ તે ચિત્રસારથિનો સત્કાર કર્યો અને વસ્ત્ર આભૂષણ આપીને તેનું સન્માન કર્યું વિસર્જિત શબ્દનો અર્થ છે જવા માટે साक्षी माथी. "ह जाव हिथए' मा वेसा यावत् ५४थी "हटतुष्टचित्तानन्दितः
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy