SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ - राजप्रश्नीयसूत्रे तथा-प्रतिहारिकेण=पुनः समपणीयेन पीठ फलक यावत्-पीठेफलकाशयया. सस्तारकेण उपनिमन्त्रयत. प्रातिहारिक पीठफलकादिक यथा म गृह्णीयात् तथा त के शिकुमारश्रमण प्रार्थयतेत्यर्थः । एवं कृत्वा पताम् अाज्ञप्तिका निममेव प्रत्यर्पयत केशिकुमारश्रमणस्य आगमनादिवृत्तान्त'- मह्य' लिममेव सूचयतेति । ततः खलु ते उद्यानपालका: चित्रण सारथिना · एवमुक्ताः सन्तः हष्टतुष्टयावदया: हृष्टतुष्टचित्तानन्दिताः प्रीतिमनसः परमसौमनस्थिताः हपंक्शविसर्प दयाः, करतलपरिगृहीत यावत्-यावत्पदेन-'दशनवं शिर आवत मस्तके अञ्जलिं कृत्वा' इति संग्राह्यम्, हृष्टतुष्टेत्यादिपदानां करतछेत्यादिपदानां चार्थः पूर्ववद् बोध्यः, एवं वक्ष्यमाणप्रकारेण' अवादीत= उक्तवान्-तथेति हे देवानुप्रिये ! यथा यूयमाज्ञापयन्ति तथैव समाचरिष्यामः इति । एष स्वीकारवचनमुक्त्वा ते उद्यानपालकास्तस्य चित्रसारथेः आज्ञाया वचन विनयेन प्रतिशृण्वन्ति स्वीकुर्वन्ति-इति ॥स्नू० ११७॥ ... मूलम्-तएणं से चित्ते सारही जेणेव सेयंबिया गयरी तेणेव उवागच्छइ, सेयवियं नयार मज्झ मज्झेणं अणुपविसइ, जेणेव पए. सिस्स रणो गिहे जेणेव बाहिरिया उवटाणसाला तेणेव उवागच्छइ, तुरगे णिगिण्हाइ, रह ठवेइ, रहाओ पञ्चोरुहइ, तं महत्थं जाव गेण्हइ, जेणेव पएली राया तेणेव उवागच्छइ, पएसि रायं करयल टीका मूलार्य के अनुरूप ही है, नवर' 'हतु जाव हियया' में जो यावत् पद आया है उससे यहां 'दृष्टतुष्टचित्तानन्दिताः, प्रीति मनसः, परमसौमनस्थिताः, हर्षवशविसर्पदयाः' यह पाठ गृहीत हुआ है, तथा 'करतलपरिगृहीत' के यावत्पद से 'दशनख शिर आवत्त मस्त के अंजलि कृत्वा' इस पाठ का ग्रहण हुआ है, इन पाठों के पदों का पहिले अर्थ कहे हुवे अर्थ के अनुसार ही है ॥ ११७॥ ___ -मा सूत्रता भूसा प्रभारी छ. 'नवर' "तह जाव हियया" भारे यावत् ५४ मा तेथी "दृष्टलष्टचित्तानन्दिताः, प्रीतिमनसः परमसौमनस्थिताः, हवशविसर्पदया” मा पनि सय थयो छ. तभा "फरतलपरिगृहीत'. ना यावत् ५४थी "दशनख शिर आवत्त मस्तके अंजलिं कृत्वा" मा पाउनु अ ययुः 2. At पाना पहना अर्थ . पडदा भारी २५०८ ४२वामा माव्ये! छे ते प्रमाणे म भरवाय: ॥१० ११७॥ .
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy