SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ . . सुधिनी टीका सू. ५१६ मुर्याभदेवस्य पूर्व भन्नजीवप्रदेशिराजवर्णनम् .. २०७ धर्म देवस्वरूपम्, चैत्य =चित्ति विशिष्टज्ञान', तया युक्त सर्वथा विशिष्टज्ञानवन्त। मित्यर्थः, इति बुद्धया पर्युपासियन्ते सेवियन्ते । लधा-विपुल प्रचुरम् अशन पान खाघ खाद्य प्रतिलम्भषिध्यन्ति-पदास्यन्ति । तथा-प्रालिहारिकण-पुनः - समर्पणीयेन पीठफलकशय्यासंस्तारण-पीठफलकादयः प्राग्व्याख्याताः, तेषी । समाहारस्तेन उपनिमन्त्रयिष्यन्ति-प्रतिहारिक पीठफलकशव्यासस्तारकच । प्रहीतु भवन्त प्रार्थयिष्यन्ति-इति। ततः खलु स केशीकुमारश्रमणः चित्र सार- . । थिम् एवम् अनेन प्रकारेण अवादी-उक्तवान्-'अविभाई'-अपि च चित्र। हास्यामः-विचारयिष्यामः इति ॥७० ११६ ।। .. मूलम् --तएणं से चित्ते सारही केसिकुमारसमणं वंदइ नमसइ, केलिस्त कुमारसमणस्त अंतियाओ कोट्रयाओ चेइयाओ पडिणिक्खमइ, जेणेव सावत्थी णयरी जेणेव रायमग्गमोगाढे आवालें तेणेव उवागच्छई, कोडंबियपुरिसे सहावेइ, सदावित्ता एवं क्याली. खिप्पामेव भो देवाणुप्पिया घाउग्धंट आसरह जुत्तामेव उवटूवेह, जहा सेयंवियाए णयरीए णिग्गच्छइ तहेव जाव वसमाणे कुणालांजणवयस्स: मज्झः मज्झेणं जेणेव केइयअद्धे जेणेक सेयवियां णयरी जेणेव मियवणे उजाणे तेणेव उवागच्छइ, उजाणपालए सदाबेइ, सदावित्ता एवं क्यासी- जया णं देवाणुप्पिया! पासावञ्चिज्जे केसी नाम कुमारसमणे पुढवा. णुपुचि चरमाणे गामाणुगाम दूइजमाणे इहमागच्छिज्जा तया णं तुब्भे देवाणुप्पियो केसिकुमारसमण वंदिजाह नमंसिजाह वंदित्ता नम सित्ता अहापडि रूवं उग्गह अणुजाणेजाह, पडिहारिएणं पीढ. फलग जाव उवनिम तिजाह, एयमोणत्तिय खिप्पामेव पञ्चपिणे जाह। नाम सन्मान है. श्वेतांबिका नगरी के लोग आप कल्याणस्वरूप हैं, मगस्वरूप हैं धर्मः देवस्वरूप हैं तथा चैत्य विशिष्ट ज्ञानवान ऐसा मानकर आपकी सेवा करेंगे।स.११६॥ છે તેનું નામ સન્માન છે. શ્વેતાંબિકા નગરીના લેકે આપશ્રી ને કલ્યાણ સ્વરૂપ મંગળવરૂપ તેમજ ત્યવિશિષ્ટ જ્ઞાનવાનું માનીને આપની સેવા કરશે. શસ. ૧૧૬ .... . .
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy