SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ धिनो टीका सू. ११२ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् अदत्तादानाद् विरमगम् ३, स्वदार सन्तोषः४, ईच्छापरिमाणः५, इति पश्चाणुवनानि तानि सन्ति यस्मिस्तम्, तथा-सप्तशिक्षावतिक-सप्रशिक्षात्रतानि यस्मिन् दिग्वतम्,१ उपमोगारिमोगारिमागम् २, अनर्थदण्डविर. मणम् ३, , सामायिकम् ४, . देशावकाशिकम् ५. पौषधोपवासः ६, अतिथिस विभागः, ७ इति सप्तशिक्षाव्रतानि तानि सन्ति यस्मिस्तम्, इत्येवं द्वादशविध गृहिधर्म प्रतिपर्नु स्वीकनुं शक्नोमि। इत्थं चित्रसारथेचन श्रुत्वा केशिकुमारश्रमणः प्राह-हे देवानुप्रिय ! यथा ते सुख भवेत्तथा कुरु, अत्र अवश्यकर्त्तव्ये काय पतिवन्ध विलम्ब मा कुरु-इति ! ततः खलु स चित्रः सारथिः केशिकुमारश्रमणस्य अन्ति के पश्चाणुव्रतिकः यावद, गृहिधर्मम् उपसम्पध-स्वीकृत्य विहरति । ततः खल से विरमण, २ स्थलमृषावाद से विरमण, ३स्थूलभदत्तादान से विरमण, ४स्वदारस'तोष, और ५इच्छापरिमाण ये पांच अणुव्रत हैं जिसमें ऐसे तथा १दिग्वत, २उपभोगपरिभोगपरिमाण, ३अनर्थदण्डविरमण, ४सामायिक, ५देशा• शिक,पोषधोकापवास. अतिथि संविभाग, एवं ये सातशिक्षावत है जिसमें ऐसे गृहिधर्म को स्वीकार करने की मुझ में शक्ति है इसलिये इसे ही मैं धारण करना चाहता हूं-इसका विशेष वर्णन औपपातिक-सूत्र में आनन्द श्रावक के प्रकरण में देखना चाहिये। इस प्रकार चित्र सारथि के वचनकथन को सुनकर के केशिश्रमणने उससे कहा-हे देवानुप्रिय ! जैसे तुम्हें सुख हो-वैसा करो परन्तु इस अवश्यकर्तव्य कार्य में ढील मत करो इस .. प्रकार केशिकुमारश्रमण का हितविधायक वचन सुनकर चित्र सारथिने उनके पास पांच अणुवतोवाले एवं सातशिक्षा व्रतों वाले गृहिधर्म को स्वीकार - પ્રાણુ તપાતથી વિરમણ, (૨) સ્થૂલ મૃષાવાદથી વિરમણ (૩) સ્થૂલ અદત્તાદાનથી વિરમણ (४) छ। ५२२२मा मा पांथे मानतो तमान (१) हिभूबत, (२) पास परि. सपरिभा, (3) सामायि: (४) देशावाशि (५) पौषधापवास, (6] अतिथिસંવિભાગ અને (૭) અનર્થ દંડ વિરમણ આ સાત શિક્ષાત્રતે છે એવા ગૃહિધમને વીકારવા માટે હું તૈયાર છું. આનું વિશેષ વર્ણન પપાતિક સૂત્રના આનંદ શ્રાવક પ્રકરણમાં કરવામાં આવ્યું છે. આ પ્રમાણે ચિત્રસારથીનું કથન સાંભળીને કેશિકુમાર શ્રમણે તેને કહ્યું- હે દેવાનુપ્રિય! તમને જેમાં સુખ થાય તેમ કરે. પણ આ આવક કર્તવ્યમાં હવે વાર કરે નહિ.” આ પ્રમાણે કેશિકુમાર શ્રમણનું હિત વિધાયક વચન સાંભળીને ચિત્ર સારથિએ તેઓશ્રી પાસેથી પાંચ અણુવ્રતવાળા તેમજ સાતશિક્ષા વ્રતવાળા ગૃહિધમને સ્વીકારી લીધું. ત્યારબાદ ચિત્રસારથિએ તેઐશિકુમાર
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy