SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ প্রশ্নানুগ ७८ समीपे धर्म श्रुत्वा सामान्यतः, निगम्य-विशेषतो हयवधार्य हरयावद हृदया हृष्टतष्टचित्तानन्दितः प्रीतिमनाः परम मौमनम्यितः हर्ष वाविमददयः उत्थया उत्थानशतया उनिष्टति. उन्धाय केशिनं कुमारश्रमणं विकृत्वावारत्रयम् आदक्षिणप्रदक्षिणं करोति, बन्द ने नमान, बन्दिया नमम्यिन्या एवम् वक्ष्यमाण प्रकारेण अवादीत उक्तवान-हे भदन्त ! खलनिग्न श्रधामि इदसेवमेयास्तीति श्रद्धानविषयीकरोमि नम्रन्थ प्रवचनम्, हे भदत्त ! प्रत्येमि-प्रतीतिविपयीकरोमि खल नम्रन्थं प्रवचनम्, हे भदन्त ! रोचयामि रुचिविषयीकरोमि खल्छ नैर्ग्रन्थं प्रवचनम्, हे भदन्त ! अभ्युनिष्ठे अभ्यु. पगच्छामि ग्यलु नैर्ग्रन्थ प्रवचनम्, हे भदन्त ! यथा ग्वन्ट भवद्भिः पतिपादितम्, एतद् नैर्ग्रन्थं प्रवचनम्, एवमेव, हे भदन्त ! यथा भवन्तः प्रनि. पादयन्ति, एतद् नैन्य प्रवचनं तथव-नः पमेवास्ति, हे भदन्न ! एनद् नँग्रन्थ प्रवचनम् अवि तथं-सत्यम् अन एव हे भदन्त ! एतद ग्रंन्ध प्रव धर्म सुनकर और उसे विशेषरूप से अपने हृदय में धारण कर हष्ट तुष्ट और चित्त में आन द संपन्न हुआ उसके मनमें गाढ़ पीति जग गई, वह परम सौमनस्थित हो गया, हृदय अपार हप के कारण उसका हर्षित होने लगा. वह उसी समय खडा हुया, और केशिकुमार श्रमण को उसन तीन बार आदक्षिण प्रदक्षिण पूर्वक वन्दना की नमस्कार किया. वन्दना नमस्कार कर फिर उसने ऐसा कहा-हे भदन्त मैं उस निग्रन्थ प्रवचनको, यह ऐसा हो हैं, इस रूपसे अपनी श्रद्धा का विषय बनाता हूं, हे भदन्त ! मैं इस निग्रंथपवचन को अपनी प्रतीति में लाता हूं. हे भदन्न ! मैं इस निर्ग्रन्थ प्रवचनको अपनी रुचि में आकृष्ट करता हूं और मैं हे भदन्त ! इसे स्वीकार भी करता हूं। हे भदन्त । जसा आपने कहा है यह निर्णान्य प्रवचन एसा. हो है। यह निन्ध प्रवचन अधिनथ-सर्वथा सत्यरूप है, અને તેને વિશેષરૂપથી હદયમાં અવધારિત કરીને હતુષ્ટ થશે અને તેનું ચિત્ત અતીવ આનંદિત થયું. તેના મનમાં તીવ્ર પ્રીતિ ઉત્પન્ન થઈ. તે પરમસીમનસ્થિત થઈ ગયે. તેનું હૃદય અપાર હર્ષથી તરબોળ થઈ ગયું. તે તરતજ ઉભે થયે અને કેશિકુમાર શ્રમણની તેણે આદક્ષિણ પ્રદક્ષિણાપૂર્વક વન્દના કરી નમસ્કાર કર્યા વંદના તેમજ નમસ્કાર કરીને પછી તેણે આ પ્રમાણે કહ્યું-“હે ભદંત! હું આ નિગ્રંથ પ્રવચન પર એ એવું જ છે” આ રૂપમાં શ્રદ્ધાશીલ થાઉં છું. હે ભદંત ! આ निय अवयन .५२ सपणे प्रतीति धरा छु: महत ! म निथ व ચનને હું પિોતાની રુચૅિ તરફ સહજ ભાવે આકૃષ્ટ કરું છું અને હે ભદંત ! આને હું સ્વીકારું પણ છું. હે ભદત ! આપશ્રીએ જે પ્રમાણે કહ્યું છે તે પ્રમાણે જ આ નિર્ચન્જ પ્રવચન છે. આ નિગ્રંથ પ્રવચન અશ્વિતથ-સર્વથા-સત્યરૂપ છે, એથી જ એ
SR No.009343
Book TitleRajprashniya Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages499
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy