SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ८० इत्यन्तं ग्राह्यम् । एका महनों पुष्पच्छादिका-पुष्पपात्रविशेपं वा, पुष्परटलकपुष्पभाजनविशेष वा, पुष्पचरे रिकां बा, गृहीत्वा-आदाय 'राजा का यावत् सर्वतः समन्तात्'-'राजाङ्गण'-मित्यारभ्य सर्वतः समन्ताद' इत्यन्तानां पदानां सङ्गः, तथा च-राजाङ्गणं वा, . राजान्तरंःपुरं वा देवकुलं वा. सभा बा, प्रपां वा आरामं वा उद्यानं वा, अत्वरितमचयलमसंभ्रान्तं निरन्तरं मुनिपुणं मानः समन्ताद्' इनि सकलपदसद्गहः कचग्रहग्रहीतकरतलप्रभ्रष्टविप्रमुक्तेन-कचेषु ग्रहः-ग्रहणं कचग्रहः तेन कचा चोदेत्यर्थः गृहीतं ततः करतलात् प्रभृष्टंपतितं, पश्चाद् विप्रमुक्तं तेन दशावणेन-पञ्चवर्णेन' कुमुमेन-पुष्पेग, मुक्त. पुष्पपुजोपचारकलितं-मुक्तानि-स्त्रयं पतितानि यानि पुष्पाणि नेषां पुजेनसमूहेन य उपचार:-सुशोभितीकरणं. तेन कलितं युक्तम् अचित्त पुष्पराशिसम. लतं कुर्यात, एवमेव-इत्थमेव ते पूर्वोक्ताः, सूर्याभस्य देवस्य आभियोगिका देवाः विशेषणों वाला हो. तो वह जैसे एक बडी सी पुष्पच्छादिका को-पुष्पपात्र विशेप को, पुष्पपटल को-पुष्पभाजन विशेष को, या पुष्पचङ्गेरिका को लेकर राजपाङ्गग आदि पूर्वोक्त उद्यान तक के स्थानों में से किसी एक स्थान को, त्वरा, चपलता और संभ्रान्ति से रहित होकर निरन्तर सुनिपुण रूप से संच तरफ से और सब प्रकार से पहिले कचना की तरह पकडे गये. फिर हाथ से छोडे गये एसे पचवर्णवाले पुष्पों सेअचित्त पुप्पो की राशि से समलकृत करता है. इसी प्रकार उन पूर्वोक्त सूर्याभदेव के देवोंने-पुष्पवादल को को विकुवणा करके उम श्रमण भगवान् महावीर के एक योजन परिमित वर्तुलाकार भूभाग को अचिन पुष्पों की राशि से समलंकृत किया. यही बात मुत्रकार आगे के पदों द्वारा इस प्रकार से समझाते हैं-ज्यों ही मर्याभदेव के उन आभियोगिक હોય અને જેમ એક બહુ મોટી પુષ્પચ્છાદિકાને પુષ્પપાત્ર વિશેષને પુષ્પપટલને–પુષ્પ ભાજન વિશષને કે પુષ્પની છાલને લઈને રાજપ્રાંગણ વગેરેથી માંડીને પૂર્વોકત ઉદ્યાન સુધીના સ્થાનેમાંથી કોઈ પણ એક સ્થાનને ત્વ, ચપળતા, અને સંભ્રાંતિ વગર થઈને નિરંતર સુનિપુણતાથી ચારે તરફથી અને બધી રીતે પહેલાં કચગ્રહની જેમ પકડેલાં અને ત્યારે પછી હાથમાંથી છોડી મૂકેલાં પાંચરંગના પુષ્પથી-અચિત્ત, પુષ્ક રાશિથી સુભિત બનાવે છે તેમજ તે પૂર્વોકત સૂર્યાભદેવના દેએ પુષ્પમેની વિમુર્વણ કરીને શ્રમણ ભગવાન મહાવીરના એક જન જેટલા ગોળાકાર ભૂભાગને, અચિત્ત પુષ્પની રાશિથી સુશોભિત કર્યો. એ જ વાત સૂત્રકાર હવે પછીના આ પદેથી આ, ____ प्रमाणे सभा छ. न्यारे सूर्यमवना ते . मालियोनि हेवामे . पुण्यभधाना
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy