SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ ७०५ सुवोधिनी टीका. सुत्र ९७ सूर्याभस्थितिविषपे गौतमप्रश्न: टीका--'सूरियाभस्स ण' इत्यादि-- हे भदन्त । सूर्याभस्य देवस्य सूर्याभे विमाने कियन्त काल स्थितिः =कियत्कालावधिका स्थितिः प्रज्ञप्ता ? भगवानाह-हे गौतम । सूर्याभस्य देवस्य सूर्याभे विमाने चत्वारि पल्योपमानि यावत् स्थितिरस्ति । पुनगों. तमस्वामी पृच्छति-हे भदन्त ! सूर्याभस्य देवस्य ये सामानिकपरिषदुपपन्नका देवा भवन्ति तेषां कियन्त काल स्थिति भवति ? भगवानह-हे गौतम। सूर्याभदेवसम्बन्धिनां सामानिकपरिपदुपपन्नकानां देवानामपि चत्वारि पल्योपमानि यावत स्थितिभवति । तथा-हे गौतम । स सर्याभो देवो महद्धिक-सातिशयविमानादिऋद्धियुक्तः, महाद्युतिका शरीराभरणाद्यनुपमप्रभायुक्तः महाबला अतिशयबलशाली, महायशाः-विस्तृतकोत्तिः महासौख्यः =अतिसौख्ययुक्तः महानुभावा=अतिशयप्रभावयुक्तश्चास्ति । एतच्छुत्वा गौत. मस्वामी साश्चर्यमाह- अहो ण' इत्यादि, 'अहो' इत्याश्चय 'खलु' इति वाक्यालङ्कारे। हे भदन्त! सूर्याभो देवो महद्धिको यावत् महानुभागोऽस्ति ! इति ॥ स० ९७ ॥ इतिश्री विश्वविख्यात-जगद्वल्लभ-सिद्धवाचक-पञ्चदशभाषाकलितललित कलापालापक-प्रविशुद्ध गद्यपद्यनैकग्रन्थनिर्मापक वादिमानमर्दक-श्री शाहूछत्रपति कोल्हापुरराजप्रदत्त "जैनशास्त्राचार्य" पदभूषित-कोल्हापुर राजगुरु-बालब्रह्मचारी-जैनाचार्य-जैन. धर्म दिवाकर-पूज्यश्री घासीलालबतिविरचातायां राजप्रश्नीयमुत्रम्य सुबोधिन्याख्यायां व्या. ख्यायां मूर्याभदेवस्य प्रथमोऽधिकारः समाप्तः भते ! सरियामे देवे महिकिए जाव महाणुभागे) इस प्रकार साभदेव के विषय में सुनकर आश्चर्य युक्त बने हुए गौतमस्वामीने प्रभु से ऐमा कहाओह ! भदन्त ! सूर्याभदेव ऐसा महद्धिक यावत् महाप्रभावयुक्त है। टीकार्थ स्पष्ट है. सातिशयविमान आदि से युक्त होने के कारण सूर्याभदेव को महाऋद्धिवाला, शरीर आभरण आदि की अनुपमप्रभा से अहो ण भंते ! सूरियाभे देवे महिए जाव महाणुभागे) सूर्याभवना વિષે આવી બધી અદ્દભુત વાત સાંભળીને નવાઈ પામેલા ગૌતમસ્વામીએ પ્રભુને આ પ્રમાણે કહ્યું છે કે એહ! ભત! સૂર્યાભદેવ આ મહદ્ધિક યાવત મહાપ્રભાવ संपन्न छ! ટીકાથ–સ્પષ્ટ જ છે. સાતિશય વિમાન વગેરેથી યુક્ત હવા બદલ સૂર્યાભદેવ મહાદ્ધિસંપન્ન, શરીર આભરણુ વગેરેની અનુપમ પ્રભાથી યુકત હવા બદલ મહાઘુતિ સંપન્ન, અતિશય બળથી યુકત હવા બદલ મહાબળ સપન, વિસ્તૃત કીતિ–
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy