SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ - সমস্নীগ कथयन्ति तस्मादपौराणमेत देवाः-मो देवाः ! एतत् बन्दनादि पोरगणं यावत्-यावत्पदेन 'जीतमेतद्-हे देवाः, कृत्यमेतद. हे देवाः करणीयमेतद, हे देवाः ! आची र्णमेतद हे-देवाः ! एतानि योध्यानि, अभ्यनुबानमेनन् हे देग इति देवान प्रति भगवान अबादीदितिपूर्वेण सम्पधः ॥ ६॥ मूलम् --तएणं ते आभियोगिया देवा समणेणं भगवया महा. वीरेणं एवं वुत्ता समाणा हट्ट जाव हियया समणं भगवं महावीर वंदंति नमसात बंदित्ता नमंसित्ता उत्तरपुरस्थिमं दिसीभागं अवक मंति अवकमित्ता वेउव्वियसमुग्धाएणं समोहणंति समोहणित्ता संखेजाइं जोयणोई दंडं निसिरंति, तं जहा-रयणाणं जाव रिटाणं अहावायरेपोग्गले परिसाउंति, परिसाडित्ता अहासुहुमपुग्गले परिणायंति परिणाइता दोच्चंपि वेउब्धिय समुग्घारणं समोहणंति, समो. हणित्ता संवयवाए विउव्यंति, से जहां नामए भइय सिया तरुणे जुगवं बलव अप्पायके थिरसंघयणे थिरग्गहत्थे पडिपुण्णपाणिपायपिटुंतरोरुपरिणए घणनिचियववलियखंधे चम्मेदृगदुघ गमुट्टियसमाह यगत्ते उरस्सवलसमन्नागए तलजमलजुयलफलिहनिभवाहू लंघणपवणजवणपमद्दणसमत्थे छेए दक्खे पट्ट कुसले मेहावी णिउण. सिप्पोवगए एगं महं सलागाहत्थगं वा दंडसंपुच्छणि वा वेणुसला. इयं वा गहाय रायंगणं वा रायंतेपुरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उजाणं वा अतुरियमचवलमसंभंते निरन्तरं सुनिउणं सवओ समंता संपमज्जेज्जा, एवामेव तेऽवि सूरियाभस्स देवस्स आभियोगिया देवा संवयवाए विउव्वंति, विउव्वित्ता समणस्स भगवओ महावी. रस्स सव्वओ समंता जोयणपरिमंडलं जं किंचि तणं वा तहेव सां
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy