SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ९६ सूर्याभदेवस्य सुधर्म सभाप्रवेशादिनिरूपणम् ७०३ स्वात्तथा समयतः=आचारतः - आत्मरक्षकदेवाचारेण विनयतः = विनयेन किङ्कर [ भूता:= किङ्कर देवसदृशास्तिष्ठन्ति इति । आत्मरक्षका देवा हि स्वाचारपरिपालनायैव किङ्करदेवसादृश्यं भजन्ते । वस्तुतस्तु ते मान्या एवेति बोध्यम् । . ९६ ॥ इथं भगवतः सकाशात्सूर्याभदेवस्य सकल चरितमुपश्रुत्य सम्मति सूर्याभदेवस्य तत्सामानिकदेवानां च सूर्याभविमाने किमती स्थितिः ? इति जिज्ञासितुकामो गौतमस्वामी पृच्छति - मूलम् — सूरियाभम्स णं भंते । देवस्स केवइयं कालं ठिई पण्णत्ता ? गोयमा ! चत्तारि पलिओ माई ठिई पण्णत्ता । सूरियाभस्त णं भंते! देवस्स सामाणियपरिसोववण्णगाणं देवाणं केवइर्यकालं ठि पण्णत्ता ? गोयमा । चत्तारि पलिओ माई ठिई पण्णत्ता, महिड्डिए महजुत्तिए महव्वले महायसे महासोक्खे महाणुभागे सूरियाभे देवे । अहो णं भते ! सूरियाभे देवे महिड्डिए जाव महाणुभागे ॥ सू०९७॥ दूसरे से सम्बन्ध वाली थी. इस प्रकार के उन आत्मरक्षकदेवों में प्रत्येक आत्मरक्षकदेव आत्मरक्षकदेव के आचार से, विनय से किंकरदेव के जैसे बने हुए थे ये आत्मरक्षकदेव अपने आचार के परिपालन के लिये किरदेवों के जैसे कहे गये हैं। वैसे तो ये माननीय ही होते हैं ऐसा जानना चाहिये. । टीकार्थ इसका मूलार्थ के जैसा ही है । ९६ । इस प्रकार भगवान् से सूर्याभदेव के सकल चरित्र को सुनकर अब गौतम प्रभु से ऐसा पूछते हैं कि सूर्याभदेव की तथा उसके सामानिक એકદમ ખીજી કતારને અડીને ખનાવવામાં આવેલી હતી. આ પ્રમાણે તે આત્મરક્ષક દેવામાંથી દરેકે દરેક આત્મરક્ષક દેવ આત્મરક્ષક દેવના આચારથી, વિનયથી, કિન્નુર દેવ જેવા ખની ગયા હતા. એ અધા આત્મરક્ષક દેવા પેાતાના આચારાની પરિષાધનાની અપેક્ષાએ કિંકર દેવા જેવા કહેવાય છે. આમ તેા એ સર્વ સમ્માનનીય જ ગણાય છે. ટીકા”;——આ સૂત્રને ટીકા મૂલા પ્રમાણે જ છે. ! સૂ૦ ૯૬ u આ પ્રમાણે ભગવાનની સૂયોભદેવના ચરિત્ર વિષેની અધી વિગતાને સાંભળીને ગૌતમ-પ્રભુને આ પ્રમાણે પૂછે છે કે સૂર્યાભદેવની તેમજ તેમના સામાનિક દેવાની
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy