SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ सुबोधिनो टोका' सु. ९६ सूर्याभदेवस्य सुधर्म सभाप्रवेशादिनिरूपणम् ६९७ पडियाइयकंडकलावा णीलपाणिणो पोतपाणीणो रतपाणीणो चाव पाणीणो चारूपाणिणो वाणिो दंडपाणिणो खग्गपाणिणो पास पाणिणोनील पीयरन्त चावचारुचमदंडग्गपासंधरा ओयरक्खा रक्खो. वगा गुत्ता गुन्तपालिया जुत्ता जुत्पालिया पन्तयं पत्तेयं समयओ विणयओ किंकरभूया चिति ॥ सू० ९६ ॥ ___ छाया-ततः खलु तस्य चूर्याभस्य देवस्य अपरोत्तरे उत्तरपौरस्त्ये दिग्भागे चतस्त्रश्च सानानिकसाहन यश्चतसृषु भद्रासनसाहतीषु निधीदन्ति। ततः खलु तस्य मूर्याभस्य देवस्थ पौरस्त्ये चततः अग्रमहिव्यः चतुर्यु भद्रासनेषु निषोदन्ति । ततः खलु तस्य मूर्यानस्य देवस्थ दक्षिणपौरस्त्ये आभ्यन्त. रिकपरिपदः अष्ट देवसाहतगः अपतु भद्रासनसाहनीयु निपीदन्ति । ततः खलु 'तए णं 'तस्सा लूश्यिामस्त देवस्त' इत्यादि। सूत्रार्थ-(तएण) इसके बाद (तम्स मूरियामरस देवस्स अवरुतरेण उत्तरपुरस्थिमेण') उस सूर्याभदेव के वायव्यकोने में और ईशानकोने में (चत्तारि य सामाणियसाहस्सीओ चउसु भदासण-साहस्सोसु निसीयंती) चारहजार सामानिकदेव चारहजार भद्राहनों के ऊपर बैठ गये (तएण तस्स सुरियाभस्स देवस्स पुरस्थिमेणं चत्तारि अग्ामहिसीनो चउसु भवास. गेमु निसीयंति) इसके बाद उस सूर्याभदेव की पूर्व दिशा में सपरिवार चार अग्रमहिपियां चार अदालमों पर बैठ गई (तएण' तस्स यूरियाभम्स देवस्स दाहिणपुरस्थिमेण अभितरियपरिसाए अदृदेवसाहस्सीओ, अष्टम भदासणसाहस्सीम निसीयांति) इसके बाद उस सूर्याभदेवके दक्षिणपौरस्त्य में-- ___ 'तए णं तस्स सूरियामस्त देवस्व' इत्यादि। सूत्रा:-(तएण) त्या२ पछी (तस्स प सरियामरस देवस्स अवरुत्तरेण उत्तरपुरस्थिमेणं) ते सूर्यावना पाय०५ मा मन न भ (चत्तारि य सामाणियसाहस्सीओ चउनु भदासण-साहसीसुनिसीयंति) आR ENR सामानि। यार ४०१२ पासना ५२ मेसी या. (सएणं तस्स मुरियाभरस देवस्स पुरथिमेणं चत्तारि अगमहिसीओ चउसु भदासणेतु निसीयंति) ते પછી તે સૂર્યદેવની પૂર્વ દિશામાં પરિવાર સહિત ચાર અગ્રમાહિપિ ચાર ભદ્રાસને ५२ मेसीमा (तए णं तस्स सरियाभरस देवस्स दाहिणपुरथिमेणं अमित रपरिसाए अह देवमाहस्सीओ अहम् भदासणसाहस्सीसु निसीय'ति) ત્યારપછી સૂર્યાભદેવની દક્ષિણ પૂર્વમાં એટલે કે અગ્નિ ખૂણામાં આજ વ્યંતર પરિષદાના
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy