SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टोका सू. ९५ सूधर्मसभा प्रवेशादिनिरूपणम् आवर्न मस्त के अञ्जलिं कृत्या जयेन विजयेन बर्द्धयन्ति, वर्द्धयित्वा तामा . ज्ञप्तिका प्रत्यायन्ति । ततः स सूर्याभो देवो नन्दापुष्करिण्याः समीपे उपागच्छति, उपागत्य त्रिसोपानप्रतिरूपकेण नन्दा पुष्करिणीं प्रत्यवरोहति-प्रविशति, हस्तपादस्तौ पादौ च प्रक्षालयति, नन्दायाः पुष्करिण्या=नन्दा पुष्करिणीतः प्रत्यवतरति-उद्गच्छति, प्रत्यवतीर्य यत्र व सुधर्मा सभा तव प्राधारय-निश्चयमकरोद् गमनायान्तुम् । ततः खलु स सूर्याभो देवः, चतमृभिः सामानिकसाहसीभिः चतुम्सहस्रसख्यकसामानिकदेवैः, 'जाव' "यावत् चतसृभिः अग्रमहिषीभिः सपरिवाराभिः, तिसृभिः परिषद्भिः, सप्तभिः अनीकै, सप्तभिः अनीकाधिपतिभिः, पोडशभिः आत्मरक्षदेवमाहस्रीभिः पोडशमहात्मरक्षकदेवैः, अन्यैश्च बहमिः सूर्याभविमानवासीभिः वैमानिक देंवै देंवीभिश्च सार्द्ध सह सपरिवृतः सर्वद्धर्या यावद्-नादितरवेण=सर्वदर्शा सर्व धुत्या सर्व बलेन सर्वसमुदयेन सर्वादरेण सर्व विभूत्या सर्व विभूषया सर्व संभ्रमेण सर्व पुष्पमाल्यालङ्कारेण सर्व त्रुटितशब्दसन्निनादेन महत्या ऋद्धया महत्या धुत्या महता वलेन महता समुदयेन महता वरत्रुटितयमकसमक प्रणादितेन सह यत्र व सुधर्मासमा तत्र व उपागच्छति, पौरस्त्येन-पूर्व दि.. ग्भागस्थितेन द्वारेण सुधर्मा सभाम् अनुपविशति, अनुपविश्य सुधर्मासभा. स्थितसिंहासनसमीपे समागच्छति । ततः स सिंहासनवरगता श्रेष्ठसिंहाँ सनगतः पौरस्त्याभिमुखः पूर्वाभिमुखः सन् सन्निषा=समुपविष्टः । प्रवर सिंहासने पूर्वाभिमुखो भूत्वा समुपविष्ट इति भावः ॥ मु. ९५॥ .. ____टीकार्थ-इसका इसी मूलार्थ के जैसा है-'चतुस्सहस्र संख्यक सामानिकदेवैः 'जाव' में जो यावत् पद आया है उससे 'चतमृभिः अग्रमहिषीभिः सपरिवाराभिः, तिमृभिः परिषद्भिः, सप्तभिः अनीकः, सप्तभिःअनीकाधिपतिभिः' इस पाठका संग्रह हुआ है. 'सर्वद्धर्था जाव' में जो यावत पर्द आया है उससे 'सर्व धुत्या, सर्व बलेन, सर्व समुदयेन, सर्वादरेण, सर्व विभूत्या, सर्व विभूपया. सर्वसंभ्रमेण, सर्व पुष्पमाल्यालंकारेण, सर्वत्रुटितम निनादेन, At मा सूत्रना भूसर्य प्रमाणे १ छ. "चतुस्सहस्रसंख्यकसामानिक देवः 'जाव' मां यावत्प४ छ तेथी "चतमृभिः अग्रमहिषीभिः सपरिवाराभिः तिसृभिः परिषद्भिः सप्तभिः अनीकै; सप्तभिः अनीकाधिपतिभिः” 0 पा3 अड ४२पामा मा०ये! छ. "सर्वर्था जाव" भा. यामतृपद छ तथा "सर्वधुत्या सर्ववलेन. सर्वसमुदयेन, सर्वादरेण, सर्वविभूत्या. सर्वविभूपया. सर्वस भ्रमेण. सर्वपुष्पमाल्याल'कारेण. सर्वत्रुटित संनिनादेन महत्या ऋद्धया
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy