SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सूत्र ९५ सुधर्म सभाप्रवेशादि निरुपणम् उद्यानेषु चम्पकादिवृक्षसकुलेषु उत्सवादी बहुजनक्रीडास्थानेषु बनेषु उद्यान विशेषेषु, वनराजिषु एकजातीयोत्तमवृक्षसमूहयुक्तासु, काननेषु सामान्यवृक्ष: समूहयुक्तेषु, ननखण्डेषु-एकाऽनेकजातीयोत्तमवृक्षसमूहवत्सु च अचनिकां पूजाकृत्वा एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयत='अस्माभिः शृङ्गाटकादिषु अर्चन कृत' मिति वृत्त शीघ्रमेव मह्यं निवेदयत ॥सू० ९४॥ - मुलम्-तएणं ते आभिओगिया देवा सूरियाभेणं देवेणं एवं वुत्ता समाणा जाव पडिसुणित्ता सूरियाभे विमाणे सिंघाडएसुतिएसु चउक्कएसु चच्चरेसु चउम्मुहेसु महापहेस्सु पागारेसु अट्टालएसु चरियासु रेसु गोपुरेसु तोरणेसु आरामेसु उजाणेसु वणेसु वणराईसु काणणेसु वणसंडेसु अचाणयं करे ति, जेणेव सूरियाभे देव जाव पञ्चप्पिणंति । तएणं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ नंदा पुक्खरिणी पुरथिमिल्लेणं तिसोवाणपडिरूवएण पच्चोरुहइ, हत्थपाए: पक्खालेइ, गंदाओ पुक्खरिणीओ पच्चुत्तरेइ, जेणेव सभा सुहम्मा तेणेव पहारेत्थ गमणाए। तएणं से सूरियाभ देवे चउहि सामाणियसाहस्सीहि, जाव सोलसेहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहुहिं सूरियाभविमाणवासीहिं वेमाणिएहि देवेहि देवीहि य सद्धिं संपरिखुडे सव्विड्डीए जाव नाइयरवेणं जेणेव सभा सुहम्मा तेणेव उवागच्छइ, सभं सुहम्म पुरथिमिलेणं दारेज अणुपविसइ, अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छइ, सीहासणवरगए पुरस्थाभिमुहें सणिसण्णे ॥ सू०९५॥ ... - छाया-ततःखलु ते आभियोगिका देवाः सूर्याभेण देवेन एवमुक्ताः सन्तो यावत् प्रतिश्रुत्य सूर्याभे विमाने श्रृङ्गाट केषु त्रिकेषु चतुष्ककेषु चत्वरेषु 'तएणं ते आभियोगिया - देवा' इत्यादि। मुत्रार्थ-(तएण) इसके बाद (ते आभियोगिया देवा) उन आभियो'तएण ते आभियोगिया देवा' इत्यादि । सूत्राथ-(तएण) त्या२ पछी (ते आभियोगिया देवा) ते मलया
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy