SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ ..... ... राजप्रश्नोसूत्रे ६८० फलं स भवतीति, इत्यलम् असहस्तुनिरूपणप्रसङ्गेन । अतएव नामस्थापने अर्थ 'शून्ये वर्तते इति अनुयोगद्वारे भगघता प्रतिपादितम् ।।मु० २३॥ - मूलम्-जेणेव सभा सुहम्मा तेणेव उवागच्छइ, सभं सुहम्म पुरथिमिल्लेणं दारेणं अणुपविसइ, जेणेव माणवए चेइयखंभे जेणेव वइरामया गोलवट्टसमुग्गया तेणेव उवागच्छइ, उवागच्छित्ता लोम हत्थगं परामुसइ, वयरामए गोलवसमुग्गए लोमहत्थेणं पमज्जइ, वइरामए गोलवसमुग्गए विहाडेइ, जिणसगहाओ लोमहत्थेणं पमज्जइ, सुरभिणा गंधोदएणं पक्खालेइ, पक्खालित्ता अग्गेहि वरेहि गंधेहि य मल्लेहिय अच्चैइ, धृवं दलयइ, जिणसकहाओ वइरोमएसु गोलवहसमुग्गएसु पडिनिक्खिमइ । माणवगं चेइयखंभं लोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए, दलयइ, पुष्फारुहणं जाव धूवं दलयइ । जेणेव सीहासणे तं चेव। जेणेव देवसयणिज्जे तं चेव । जेणेव खुड्डागमहिंदज्झए तं चेव । जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ लोमहत्थगं परामुसइ, "पहरणकोसं चोप्पोलं लोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए सरसेणं ...गोसीसचंदणेणं चच्चए, दलेइ, पुप्फारुहणं० आसत्तोसत्त० धूवं दलयइ, जेणेव सभाए सुहम्माए बहुमज्झदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छइ, लोमहत्थगं परामुसइ देव. इस तरह.सर्वथा असत्कल्प जिनमूर्ति की पूजा आदि से कुछ भी फल नहीं होता है अब और अधिक इस असद्वस्तु की प्ररूपणा के सम्बन्ध में क्या कहा जावे। नामस्थापना अर्थशून्य हैए सा कथन अनुयोगद्वार में स्वयं भगवान्ने कहाहै।९३ કે મૂર્તિની પૂજા વગેરેથી કેઈ પણ જાતના ફળની પ્રાપ્તિ થતી નથી. : અસદુવસ્તુની પ્રરૂપણા માટે વધારે શું કહીએ, અનુગદ્વારમાં ભગવાને કહ્યું છે કે ના નામ સ્થાપના નિરર્થક છે. એ સૂત્ર ૩ . । ।
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy