SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ९३ सूर्याभस्यपूजाचर्चा ६७७ मामको धर्मः एष उत्तरवाद इह मनुष्येभ्यः व्याख्यातः (मया) इतिच्छाया भगवता-आज्ञायां धर्मः, एष उत्तरवादः . प्रधानवादः इति प्रतिपादितम्, तथा च भगवतस्तीर्थकृत आज्ञां धर्ममामनन्ति मनीषिणः, पतिमा जाविपये च कस्मिन्नपि आगमसूत्रे भावत आज्ञा नैवोपलभ्यते, विधिरूपेण प्रतिमापूजायाः कुत्रापि उल्लेखो नोपलभ्यते साधुश्रावकाणां नियमानां सर्वे विधयः प्रतिपादिताः सन्ति किन्तु प्रतिमापूजाविधिस्तु न कुत्रापि प्रतिपा दितः, अतएव जैनधमें प्रतिभापूजाया धमत्वेन स्वीकारो न कृतः, यतो हि अस्यां प्रतिमापूजायां बहवः आरम्भसमारम्भा वर्तन्ते, यत्र षट्षु कायेषु कस्यापि कायस्य आरम्भो भवेत् तत्र धर्मो नाङ्गीक्रियते, चरित्ररूपेण उपलभ्यमानोऽपि अस्माकं कृते नैव कथमपि उपादेयो भवितुमर्हति, यतो हि चरित्ररूपेण तु वेश्या-मदिरा-हिंसादी वर्णनमपि उपलभ्येत तर्हि किं तस्यापि ग्रहण कर्तुं शक्यते, वस्तुतस्तु अस्माक कृते 'आणाधम्मो' आज्ञा कहा गया है. इसके अनुसार भगवान तीर्थकर की आज्ञा को मनीषीजन धर्म मानते हैं, 'मूर्तिपूजा के विषय में किसी भी आगम सूत्र में भगवान् की आज्ञा उपलब्ध नहीं होती है अर्थात् विधिरूप से मूर्तिपूजा का कहीं पर भी उल्लेख नहीं मिलता है, साधु एवं श्रावकों के नियमों की सब विधियां कही गई हैं, किन्तु मूर्तिपूजा की विधि नहीं कहीं गई है, अत एव जैनधर्म में मूर्तिपूजा को धर्मरूप से स्वीकार नहीं किया गया है, क्यों कि इस मूर्तिपूजा में अनेक आरंभ समारभ हैं जहां पटूकाय के बीच में किसी भी काय को प्रारंभ होता हो वहां धर्म अंगीकार नहीं किया गया है, चारित्ररूप से किया गया वर्णन हमारे लिये किसी भी तरह से उपादेय नहीं हो सकता है. क्यों कि चारित्ररूप से वेश्या, मदिरा, एवं हिंसा आदिकों का वर्णन भी पाया जाता है, तो क्या हमें उसका भी ग्रहण कर लेना चाहिये.? वास्तव में तो हमलोगों के लिये પણઆગમમાં મૂર્તિપૂજાના વિષયમાં ભગવાનની આજ્ઞા મળતી નથી એટલે કે વિધિરૂપથી મૂર્તિપૂજાને ઉલ્લેખ કઈ પણ સ્થાને મળતો નથી. સાધુ અને શ્રાવકના નિયમની બધી વિધિઓનું કથન મળે છે પણ મૂર્તિપૂજાની વિધિ માટે કંઈ પણ વિધાન મળતું નથી એથી જૈનધર્મમાં મૂર્તિપૂજાને ધર્મરૂપમાં માનવામાં આવી નથી. કેમકે આ મૂર્તિ પૂજામાં અનેક આરંભ સમારંભે છે. જ્યાં ષકાય પૈકી કોઈ પણ કાર્ય આરંભ થતો હોય ત્યાં ધર્મ સ્વીકારવામાં આવ્યું નથી. ચારિત્રરૂપથી કરાયેલું વર્ણન અમારા માટે કઈ પણ રીતે સ્વીકાર્ય નથી. કેમકે ચારિત્રરૂપથી વેશ્યા મદિરા હિંસા વગેરેનું પણું વર્ણન કરવામાં આવે છે. તે શું તે પણ અમારા માટે ગ્રાહ્ય છે? હકીકતમાં તો
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy