SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नायसूत्रे सर्वा वक्तव्यता दाक्षिणात्य प्रेक्षागृहमण्डपबत् बहुमध्यदेशभागपश्चिमोत्तर पूर्व दक्षिणद्वारक्रमेण बहुमध्यदेशभागस्थिताक्षपाटकाधारभ्य प्रत्येकद्वारस्थितद्वारचेटयादिव्यालरूपपर्यन्तानां पञ्चदशवस्तूनां सर्वा अपि पूजाविभयो वोध्या: (७२) ततः स दाक्षिणात्यस्तम्भपङ्किसमीपे समागच्छति । अत्रापि पूर्व वदेत्र स्तम्भानां शालभक्षिकानां व्यालरूपाणां च प्रमाननादि धूपंदानान्त सर्व करोति (७१) ततः स उत्तरीयमुखमण्डपे उत्तरीयमुखमण्डपस्य बहुमध्यदेशमागे च समागच्छति, तत्र स्थितानामक्षपाटकमणिपीटिकोसिंहासनानां पूर्ववदेव धूपान्तं सब करोति ८४ । ततः स पाश्चात्ये द्वारे समागच्छति, तत्र द्वारचेटी शाल भञ्जिका व्यालरूपाणां प्रमार्जनादि धूपदानान्त समस्तं कृत्यं करोति ८७। तत उत्तरीयद्वारस्थितायाः दाक्षिणात्यस्त म्भपङ्के: समीपे समागच्छति, तत्र स्तम्भशालभजिकाव्यालरूपाणां प्रमान: नादि धृपदानान्त' करोति ९० । ततः सिद्धायतनस्य उत्तरीये द्वारे समागच्छति, तत्रापि द्वारचेटशादीनां प्रमार्जनादि धूपदानान्तं करोति ९३ । ततः सिद्धायतनस्य पौरस्त्ये द्वारे समागच्छति प्रमार्जनादि धूपदानपर्यन्त सर्व करोति ९५ । ततः पौरस्त्ये मुखमण्डपे पौरस्त्स्यमुखमण्डपस्य बहुमध्यदेशभागे च समागच्छति, तत्राक्षपाटकमणि पीठिकासिंहासनानां प्रमा जनादि धूपदानान्त सर्वे तथैव करोति ९९ । ततः पौरस्त्यस्य मुखमण्डपस्य दाक्षिणात्ये द्वारे या पाश्चात्या स्तम्भपङ्किस्तत्र समागच्छति स्तम्भशाल. भन्निका व्यालरूषाणां पूर्ववत् पमार्जनादि धृपदानपर्यन्त सर्व करोति १०२। तत उत्तरीये द्वारे समागच्छति, द्वारचेट्यादीनां पूर्ववदेव धूपपर्यन्त सर्व करोति (१०५) ततः पौरस्त्ये गरे समागच्छति पूर्ववदेवं सर्वे करोति १०८ ततः पौरस्त्ये प्रेक्षागृहमण्डपे समागच्छति, ताक्षपाटकमणिपीठिकासिंहासनानां पूर्ववत् सर्व करोति १११ । पोरस्त्यप्रेक्षागृहमण्डपस्य पश्चिमोत्तरपूर्वदक्षिणेषु द्वारेषु क्रमशो गच्छति, प्रत्येकस्मिन् द्वारे द्वारचेटी शालभन्जिको व्यालरूपाणां त्रयाणां प्रमार्जनादि धूपदानान्त सर्व करोति ' (१२३) । पूर्ववदत्रापि स्तूपस्य मणीपीठिकायाश्च । पश्चिमोत्तरपूर्वदक्षिणदिकू स्थितानां चतसृणां मणिपीठिकानां चतसृणां जिनप्रतिमानां च, चैत्यवृक्षस्य ? महेन्द्र ध्वजस्य नन्दापुष्करिण्या तोरण--त्रिसोपानमतिरूपकशालभब्जिका-व्याल. रूपाणां च प्रमार्जनादि धूपदानान्त सर्व करोति १३९)। एतःमूत्रमाश्रित्य दण्डिनो मूर्ति पूजां साधयन्ति तत्तेषां मोहविजम्भितम् प्रवचनमानभिज्ञत्वात्, तथाहि
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy