SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसुत्रे सीहारणाओ असुटेइ, अब्भुद्वित्ता ववसायसभाओ पुरथिमिल्लंण दारेण पडिनिक्खाइ, पडिनिक्खसित्ता जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ, उवागच्छिन्ता गंदापुत्रवरिणि पुरथिमिल्लेणं तोरणेणं तिसोवोणपडिरूवएणं पच्चोरुहइ, पच्चोरुहितो हत्थपादं पक्खालेइ, पक्खालित्ता आय ते चोक्खे परमसूइभृए एग महं सेय रययामय विमलं सलिलपुण्ण मत्तगयमुहागिइभसमाण भिंगार पगिण्हइ, पगिहित्ता जाई तत्थ उप्पलाइ जाव सयसहस्तपत्ताई ताई गिण्हइ, गिहित्ता गंदाओ पुक्खरिणीओ पञ्चुत्तरइ, पन्चुत्तरित्ता, जेणेव सिद्धाययणे तेणेव पहारेत्थ गमणाए ॥सू० ९१ ॥ छाया-ततः खलु स सूर्याभो देवः केशालङ्कारेण माल्यालङ्कारेण आभरणालङ्कारेण बनालङ्कारेण चतुर्विधेन अलङ्कारेण अलङ्कृतविभूषितः सन प्रतिपूर्णालङ्कारः सिंहासनात अभ्युत्तिष्ठति, अभ्युत्थाय अलंकारसभायाः 'तएण से मरियाभे देवे केसालंकारेण" इत्यादि । सूत्रार्थ-(तएन) इसके बाद वह सूर्याभदेव (केमालंकारेणं, मल्लालं कारेणं, आमरणाल'कारेणं, वत्थालंकारेणं, चउव्वि हेणं अलंकारेणं अलकियविभूसिए समाणे पडिपुण्णाल'कारे सीहासणाओं अन्भु हेइ) केशों को प्रसाधन करनेवाले अलंकार से, पुष्पमालादिरूप माल्याल'कार से, हारादिरूप आभरणालंकार से, एवं देवदृष्यादिरूप वस्त्रालंकार से इस प्रकार के चार तरह के अलङ्कारों से अतिशय विभूषित हुआ, प्रतिपूर्णालंकारवाला हुआसमस्त अलंकारोंको जिसने यथास्थान अच्छी तरह से पहिर रक्खा है ऐसा 'तएणं से मुरियाभे देवे केसालंकारेणं' इत्यादि । सूत्रार्थ -(तएण) त्या२ पछी ते सुयालय (केसालंकारेणं, मल्लालंकारेणं, आभरणालंकारेणं, वत्थालंकारेणं, चउबिहेणं अलं कियविभूसिए समाणे पडि. पुग्णालंकारे सीहासणाओ अभुइ) वाणाने मत ४२ना२१ २मराथी પુષ્પમાળાદિરૂપ માલ્યાલ કારેથી, હારાદિરૂપ આભરણાલંકારેથી અને દેવદૂષ્યાદિરૂપ વસ્ત્રાલંકાથી આ પ્રમાણે ચાર પ્રકારના અલંકારેથી અતિશય વિભૂષિત થયે, પ્રતિપૂર્ણ લંકારવાળો થયે એટલે કે સમસ્ત અલંકારને જેણે યથાસ્થાન ધારણ કર્યા છે એ -
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy