SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ९० सूर्याभदेवस्य गन्धादिधारणवर्णनम् ६१७ युगलम् ? इत्याह- नासा निःश्वासवातवाह्यम् - नासा = नासिका तन्निर्गतो यो निःश्वासवातः- निश्वासपवनस्तेन चाढ्यम् = उड्डायनीयम्, अनेन वस्त्रस्यापभारत्व' सूचितम् पुनः- चक्षुहरम् = नयनाकप कम्, पुनः-वर्ण स्पर्श युक्तम् शुभम्, पुनः- हयलाल पैलवातिरेकम् - हयलालागा यत् पैलव=सौकुमार्य", ततोऽपि अतिरेक:= अतिशय्य' सौकुमार्य यस्य यस्मिंस्तत्अतिसुकुमारमित्यर्थः पुनः- धवल शुभ्र, कनकख चितान्तकर्म - कनकेन= सुवर्णसूत्रेण खचितानि ग्रथितानि अन्तकर्माणि - मान्तभागलक्षणानि यस्य तत्-कनसूर चितप्रान्तभागयुक्त मित्यर्थः तथा आकाशस्फटिकसमप्रभम् = आकाशवत् स्फटिकवच्चातिस्वच्छ मिति । एवविधविशेषणविशिष्ट दिव्यं देवयुगल परिदधातीत्यर्थः । तादृशं वस्त्र न्युष्य = परिधाय द्वारम् = अष्टादशसरिकं पिनयति = परिदधाति तथा अर्द्धहारं नवसरिकम् एकावलीम् = विचित्र मणिकृताम् एकसरिकां मांलां, मुक्तावली=मुक्ताहार रत्नावलों = रत्नहार च पिनयति, पिन - एवम् अनेन प्रकारेण अङ्गदानि = हस्ताभरणविशेषान् ढंग से चर्चित किया. इसके बाद उसने दो देवदृष्यकों को पहिरा, ये दोनों देवदुयक इतने पतले अल्पभारवाले थे कि नाककी निश्वास वायु से भी उडने लगते थे चक्षुओं को देखने में बडे प्यारे प्रतीत होते थे, वर्ण और स्पर्श इनका बडा सुहावना या लुभावना था जैसे अश्व की लाला सुकुमार होती एवं चिकनी होती है और सफेद होती है उसी भी इससे अधिक सुकुमार एवं चिकने थे. सफेद रंग के शुभ्र थे. इनका मान्तभाग जो था वह सुवर्ण के सूत्र से ग्रंथा हुआ था, तथा इसकी स्वच्छता आकाश और स्फटिकमणि की स्वच्छता जैसी थी, इसके बाद उसने १८ लर का हार पहिरा, नौ लर का अर्द्धहार पहिरा, विचित्रमणिकृत एक लरवाली माला पहिरी, मुक्ताहार पहिरा, बाद में • प्रकार से ये थे- बिलकुल કર્યાં. આ બન્ને દેવ ષ્યા એટલાં અધા ઝીણા તેમજ અલ્પભારવાળા હતા કે તે નાકના નિધાસ વાયુથી પણ ઉડવા લાગતા હતા. આંખાને પણ મનેાહર લાગતાં હતાં. વણુ અને સ્પર્શ પણ તે વસ્ત્રોનાં સેહામણાં હતાં, જેમ ઘેાડાની લાળ સુકુંમાર હાય છે લીસી હાય છે અને સફેદ હોય છે, તેમજ આ વસ્રો તેના કરતાં પણ વધારે સુકુમાર, લીસા અને સફેદ હતા. આ વસ્ત્રોના પ્રાંતભાગે સુવર્ણ સૂત્રથી ગ્રંથિત હતા. તેમજ એમની સ્વચ્છતા આકાશ અને સ્ફટિક મણિની સ્વચ્છતા જેવી હતી. ત્યાર પછી તેણે ૧૮ લડીવાળા હાર પહેર્યાં, નવ લીના અહાર પહેર્યાં, વિચિત્ર મણિકૃત એક લડીવાળી માળા પહેરી, મુઢતાહાર પહેર્યાં, ત્યાર
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy