SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे जयनन्द ! नन्दति नन्दयतीति वा नन्द: समृद्धः समृद्धिप्रापको वा, तत्म बुद्धौ-हे नन्द ! त्वं जयजय-नितरां जयशाली भव, हे भद्र ! हे कल्याणकारिन् ! त्वं जय जय ! हे नन्द ! हे जगदानन्दकारक ! त्वं जय जय ! ते तव भद्र कल्याणं भवतु, तथा-त्वम् अजितं शत्रु जय स्वाधीनं कुरू, जितं च शत्रु पालय, जितमध्ये स्वस्याधीनतां गतानां मध्ये वसतिष्ठ, तथा-त्वं देवानां मध्ये इन्द्र इव, ताराणां मध्ये चन्द्र इव, असुराणां मध्ये चमर इव, नागानां मध्ये धरणइव, मनुजानां मध्ये भरत इव बहूनि पल्योपमानि बहुनि सागरो. पमाणि बहूनि पल्योपमांगरोपमाणि च चतुर्णा सामानिकसाहस्रीणां यावत आत्मरक्षदेवसाहस्रीणां, सूर्याभस्य विमानस्य. तथा-श्रन्येपो च बहना मर्याभविमानवासिनी देवानां च देवीनां च आधिपत्य यावत्-यावत्पदेन-पुरो वर्तित्वं भतृत्व स्वामित्व महत्तरकत्वम् आज्ञेश्वरसेनापत्य च महत् महद कर के इस प्रकार उससे कहा-हे नन्द ! समृद्ध ! अथवा समृद्धि प्रापक ! तुम नितरां जयशाली बनो ! हे भद्र ! कल्याणकारिन् । तुम्हारी जय हो जय हो, हे नन्द-जगदालन्दकारक ! तुम्हारी वारंवार जय हो जय हो। तुम्हारा कल्याण हो. तथा तुम अजित शत्रु को जीतो-अपने आधीन करो और जितशत्रका पालन करो। तथा अपने आधीन बने हओं के बीच में तुम रहो। तुम देवों के बीच में इन्द्र की तरह ताराओं के मध्य में चन्द्र की तरह. असुरों के बीच में चमर की तरह, नागों के बीच में धरण की तरह, और मनुष्यों के बीच में भरत की तरह अनेक पल्योपमकालतक, अनेक सागरोपमकालतक, एवं अनेक पल्योपम सागरोपमतक चार हजार-सोमानिक देवों का यावत् १६ हजार आत्मरक्षक देवों का, मुर्याभविमान का तथा अन्य और भो अनेक सूर्याभविमानवासी देवदेवीयों का आधिपत्य यावत्पदग्राह्य-पुरोवतित्व 8-डे न ! समृद्ध ! अथवा समृद्धि प्राप ! तमे सतत यशादी था. उस ! કલ્યાણકારિન ! તમારી ય થાઓ, જય થાઓ, હે નંદ-જગદાનંદકારક! તમારી વાર વાર જય થાઓ, તમારું કલ્યાણ થાઓ તેમજ તમે ! શત્રુ પર વિજય મેળ અને જિત શત્રુનું પાલન કરે. તમે સ્વાધીન કરેલાઓની વચ્ચે રહો. તમે દેની વચ્ચે ઈન્દ્રની જેમ, તારાઓમાં ચન્દ્રની જેમ, અસુરેમાં ચમરની જેમ, નાગોમાં ધરણની જેમ અને માણસમાં ભારતની જેમ ઘણું પલ્યોપમ કાળ સુધી અને ઘણાં ૫૫મ સાગરેપમ સુધી ચાર હજાર સામાનિક દેવે પર યાવત્ ૧૬ હજાર આત્મરક્ષક દેવે પર, સૂર્યાભવિમાન તથા બીજા પણ ઘણાં સૂર્યાભવિમાનવાસી દેવદેવીઓ પર શાસન યાવત પદ ગ્રાહ્ય-પુરાવર્તિત્વ, ભર્તૃત્વ, મહારકત્વ અને આAવર
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy