SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ राजनीयसूत्रे सुद्धा महत्या त्या महता बलेन महता समुदयेन महता वरत्रुटितयमकसमक' इति गृहयते, अर्थस्त्वेपामष्टममुत्रव्याख्यातोऽवसेयः इति । एतादृशेन महता महता=अतिविशालेन इन्द्राभिषेकेण अभिषिञ्चति ॥ ८६ ।। ७८८ मूलम् - तए णं तस्स सूरियाभस्स देवस्स महया महया दाभिसे वहमाणे अप्पेगइया देवा सूरिया विमाणं नच्चोययं नाइमहियं पविरलफुसियरेणुविणासणं दिव्वं सुरभि धोदगं वासं वासंति, अप्पेगइया देवा सूरियाभं विमाणं हयरयं नटुरयं भट्टरयं उवसंतरयं पसंतरयं करें ति अप्पेगइया देवा सूरिया विमाणं आसि यसंमजिओवलितं सुइसंमदृरत्थंतरावणवीहियं करेति अप्पेगइया देवा सूरिया विमाणं मंचाइमचकलियं करेंति, अप्पेगइया देवा सूरिया विमाणं णाणाविहरागोलियं झयपडागाइपडाग मंडिय करेंति, अप्पेगइया देवा सूरिया विमाणं लाउल्लोइयमहियं गोसीससरसरत्तचं. दणदद्दर दिष्णपचंगुलितल करेंति, अप्पेगइया देवा सूरिया विमाणं उवचियचंदणकललं चंदणघड सुकय तोरणपंडिदुवारदे सभागं करेंति, अपेगइया देवा सूरियाभं विमानं आसत्तोसत्तविउलवहवग्घारियमल्ल दामकला करेंति, अपेगइया देवा सूरियाभ विमाण पंचवण्णसु रभिमुकपुक पुंजोवपारकलियं करेति अप्पेगइया देवा सूरियाभ ; मे, सर्व पुष्पमायाकारेण, सर्वत्रुटितशब्दस निनादेन महत्यों, ऋद्वधा, मुहत्या घुल्या, महता बलेन महता समुदयेन महता वरत्रुटितयमकसमक' इस पाठ का संग्रह हुआ है. इन पदों का अर्थ आठवे सूत्र की व्याख्या से जानना चाहिये, इस तरह के अतिविशाल ठाटबाट से उस मूयभिदेवका इन्द्राभिषेक हुआ ॥ ८६॥ सबसंभ्रमेण सर्वपुष्पमाल्यालंकारेण, सर्वत्रुटितशब्दस निनादेन, "महत्या ऋद्धया, पू " 1.4 महत्या धुत्या, महता बलेन महता समुदयेन महता वरत्रुटितयमकसमक” આ પાઠના સંગ્રહ થયા છે. આ પદોના અર્થ આઠમાં સૂત્રની વ્યાખ્યામાં લખવામાં આવ્યેા છે. જિજ્ઞાસુએએ ત્યાંથી જોઈ લેવુ જોઇએ. આ પ્રમાણે ખૂબ ઠાઠમાઠથી તે સૂયૅભદેવને ઇન્દ્રાભિષેક થયો. ॥ સ્॰ ૮૬ ૫
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy