SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ८३ उपपातानन्तर सूर्याभदेवाय सामानिकदेवानांकथनम् ५६३ सुखसाधनाय, क्षमाय-शक्तिमत्त्वप्ताधनाय, निश्रेयसाय-कल्याणसाधनाय, आलु गामिकतायै= परम्परास्लुखसाधनाय च भविष्यति ? इति ॥ ० ८२ ॥ मूलम्-तएणं तस्स सूरियाभस्स देवस्ल सामाणियपरिसोववन्नगा देवा सूरियाभस्स देवस्स इमेयारूवमज्झस्थियं जाव समु. प्पन्नं समभिजाणित्तो जेणेव सूरियाभे देवे तेणेव उवागच्छति, उवागांच्छत्ता सूरियानं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अञ्जलिं कड्ड जएणं विजएणं बद्धाविति, बद्धावित्ता एवं बयासी-एवं खलु देवाणुप्पियाणं सूरियाभे विमाणे सिद्धाययणंसि जिणपडिमाणं जिणुसे हप्पमाणमित्ताणं अतयं संनिखित्तं चिटुइ, सभाए णं सुहम्माए माणवए चेइए खंभे वइरामएसु गोलवट्टसमुग्गएसु बहूओ जिणसकहाओ संनिखित्ताओ चिट्ठति। ताओ णं देवाणुप्पियाणं अण्णेसि च बहूणं वेमाणियाणं देवाण य देवीण य अञ्चणिज्जाओ जाव पज्जुवासणिज्जाओ। तं एयं णं देवाणुप्पियाणं पुध्धि करणिज्ज, तं एवं णं देवानुपियाणं पच्छा करणिज्ज, तं एयं णं देवानुप्पियाणं पुटिव सेयं, तं एयं णं देवाणुप्पियाणं पच्छा सेयं, तं एयं णं देवाणुप्पियाणं पुर्दिव वि पच्छा वि हियाए सुहाए खमाए निद सेयसाए आणुगामियत्ताए भविस्सइ ॥ सू० ८३॥ कार्य मेरा हित का साधनभूत बन सकता है ? सुखका साधनथूत बन सकता है ? शक्तिमत्व का साधनभूत बन सकता है ? कल्याण का साधनभूत बन सकता है ? और परम्परारूप से भी सुख का साधनभूत बन सकता है ? ऐसा उसने सोचा। सू० ८२॥ અને પછી હું શું કરું કે જેથી તે મારા હિત માટે એગ્ય કહેવાય? તે મને સુખ આપી શકે શકિત અપિ” શકે કલ્યાણ કરી શકે અને પરંપરારૂપથી. પણ સુખ અપી શકે તેમ હોય ! આમ તેનાં મનમાં વિચાર કુર્યો. મેં ૮૨
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy