SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५५० राजमनीयसूत्रे सम्प्रति उपपातसभां वर्णयितुमाह- मूलम् — तस्स णं सिद्धाययणस्स उत्तरपुरत्थिमेणं एत्थ णं महेगा उववायसभा पण्णत्ता, जहा सभाएं सुहम्माए तहेव जाव मणिपेडिया अट्ट जोयणाई देवसयणिज्जं तहेव सयणिज्ज वण्णओ, अट्टह मंगलगा झया छत्ताइच्छत्ता । तीसे णं उववायसभाए उत्तरपुरत्थिमेणं एत्थ णं महेंगे हरए पण्णत्ते, एगं जोयणस्य आयमणं पण्णीसं जोयणाई विक्खंभेणं, दस जोयणाई उव्वेहेणं तत्र । से णं हरए एगाए पउसवरखेड्याए एगेण वणसंडेण सव्वओ समंता संपरिक्खिते । तस्स णं हरयस्स तिदिसं तिसोवाणपडिरूवगा पन्नत्ता | तरसणं हरयस्स उत्तरपुरत्थिमेणं एत्थ णं महेगा अभिसेगसभा पण्णत्ता, सुहम्मागमएणं जाव गोमाणसियाओ मणिपेढिया सीहासणं सपरिवारं जाव दामा चिति । तत्थ णं सूरियाभस्त देवस्स सुबहु अभिसेक्के भंडे सनिखित्ते चिहड़, अटुट्ठ मंगलगा तहेव । तीसे 57275 अभिसेगसभाए उत्तरपुरत्थिमेणं एत्थ णं अलकारियसभा पण्णत्ता जहा सभा सुहम्मा, मणिपेढिया अट्ट जोयणाई सीहासणं सपरिवारं । तत्थ णं सूरियाभस्स देवस्स सुबहु अलंकारिए भंडे संनिखित्ते चिह, सेसे तहेव । तीसे णं अलंकारियसभाए उत्तरपुरत्थिमेणं एत्थ पां महगा ववसायसभा पण्णत्तो, जहा उववायसभा जाव मणिपेढिया सीहासणं सपरिवारं अट्टहमगलगा। तत्थ णं सूरियाभस्स देवस्स एत्थ णं महेगे पोत्थयरयणे संनिखित्ते चिह्न । तस्स णं पोत्थंयरयणस्स इमेयारूवे वण्णावासे पण्णत्ते, तं जहा - रयणांमयाइ पत्तगाई
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy