SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५४८ - राजप्रश्नीयसूत्रे 'तासि णं' इत्यादि टीका-तासांपूर्वोक्तवर्णनविशिष्टानां खलु जिनप्रतिमानां प्रत्येक प्रत्येकम् एकैकस्या जिनप्रतिमाया पृष्ठतः छत्रधारकप्रतिमा: छत्रधारकाणां प्रतिकृतयः प्रज्ञप्ताः। ताःजिनप्रतिमापृष्ठभागस्थिताछत्रधारकप्रतिमाः आतपत्रा णि छन्त्राणि सलील यथा स्यात्तथा धारयन्त्यो धारयन्त्यस्तिष्ठन्ति। तानि आतपत्राणि कीदृशानि ? इत्याह-हिमरजतकुन्देन्दुप्रकाशानि-हिमं-प्रसिद्धं रजतं रूप्यं कुन्द श्वेतपुष्पविशेषः इन्दुः चन्द्रः, एतेषां प्रकाशइव प्रकाशो येषां तानि-हिमरजतकुन्देन्दुवत्प्रकाशमानानि, तथा-सकोरण्टमाल्यदामधवलानिसहकोरण्टैः कोरण्टपुष्पगुच्छैः विद्यमानानि माल्यदामानि पुष्पमाल्यानि येषु तानि सकोरण्टमाल्यदामानि, तानि च तानि=शुभ्राणि एतादृशविशेषणविशिष्टानि छत्राणि साभिनयं धारयन्त्यो धारयन्त्यश्छत्रधारकप्रतिमा: जिनप्रतिमानां पृष्ठतस्तिष्ठन्तीति । तथा-तासां खलु जिनप्रतिमानां प्रत्येकं प्रत्येक एकैकस्या जिनप्रतिमाया उभयतः पाश्वे पाद्वये चामरधारकपतिमा प्रज्ञप्ताः। ताश्चामरधारकपतिमाः धवला:-शुभ्राः चामराः सलीलं धारयन्त्यो धारयन्त्यःविजयन्त्यो वीजयन्त्यस्तिष्ठन्ति। कीदृशीश्चामराः? इत्याह-चन्द्रप्रभवज्रवैडूर्यनानामणिरत्नखचित-चित्रदण्डाः-चन्द्रप्रभा चन्द्रकान्तमणिः, बज्रो बज्रमणिः, वैडूर्य-वैडूर्यरत्नं, नानामणिरत्नानि चन्द्रकान्तवज्रवैडूर्येभ्योऽतिरिक्तानि अनेकप्रकाराणि रत्नानि तैः खचिताः जटिता अत एव-चित्राः=अनेकरूपाः दण्डा यासां तास्तथाभूताः-चन्द्रकान्तवज्रवैडूर्यादिविविधमणिरत्नखचितविचित्रदण्डयुक्ता इत्यर्थः, तथा-मूक्ष्मरा नतदीर्धवालाः सूक्ष्माः प्रतनवः राजता रूप्यमया दीर्घाः लम्बायमाना वाला केशा यासु तास्तथोक्ताः-प्रतनुरजतमय लम्वायमान इस मूत्र का टीकार्थ मूलार्थ के जैसा ही है. छत्रधारण करनेवाली प्रतिमाओं से तात्पर्य है श्रातपत्र की धारण करनेवाली प्रतिमाओं से सलील शब्द का अर्थ है अभिनयसहित, चन्दन कलश शब्द से यहां चन्दन से उपलक्षितकलश गृहीत हुए हैं। पीठिकाविशेप का नाम मनोगुलिका है। जलरहितकलश का नाम वातकरक है. चित्रकर शब्द से तूलिकादि जिनके . આ સૂત્રને ટીકાર્થ મૂલાઈ પ્રમાણે છે. છત્ર ધારણ કરનારી પ્રતિમાઓ એટલે આતપત્ર (છત્ર), ધારણ કરનારી પ્રતિમાઓ સલીલ શબ્દનો અર્થ અભિનય, સહિત હોય છે. ચંદનકલશ શબ્દથી અહીં ચંદનથી ઉપલક્ષિતકલશ અહીં ગૃહીત છે. પીઠિકા વિશેષનું નામ મને ગુલિકા છે. પાણી વગરના ખાલી કળશનું નામ વાતકરક છે. ચિત્રશખથી અહીં તૂલિકા-પીંછી-વગેરે-જેમના હાથમાં છે એવા ચિત્રકારે હીત
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy