SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ सुनोधिटीका. सू. ७९ सुधर्म सभादिवर्णनम् ५४३ यतनम् एकं योजनशतम् एकशतयोजनप्रमाणम् आयामेन पञ्चाशद योजनानि=पश्चाशद्योजनप्रमाणं विष्कम्भेण, द्वासप्तति योजनानिद्वासप्ततियोजन प्रमाणम् ऊध्वमुच्चत्वेन च बोध्यम् । 'सभागमेणं जाव गोमाणसीयाओ' सभाग मेन यावद् गोमानस्यः, सभावर्णनपाठेनास्यापि वर्णनं गोमानसीपर्यन्तं विज्ञेयम् । तथा-चेदं सिद्धायतनम् अनेकस्तम्भशतसंनिविष्टादिप्रतिरूपान्तविशेषणविशिष्ट सुधर्मासभावद् बोध्यम् । तथा-सुधर्मा सभावर्णनमस्तावे यथैव सुधर्मायाः पूर्वदक्षिणोत्तरदिग्वत्ता नि त्रीणि द्वाराणि मोक्तानि, · तथा--द्वाराग्रवर्तिनो मुखमण्डपाः, मुखमण्डपाग्रवर्तिनः प्रेक्षागृहमण्डपाः, तदग्रवर्तिनः सप्रतिमाश्चैत्यस्तूपाः, चैत्यस्तूंपारवर्तिनश्चैत्यक्षाः, चैत्यक्षाग्रवर्निनो महेन्द्रध्वजाः, तदनववत्तिन्यो नन्दापुष्करिण्यः, ततो मनोगुलिकास्ततो गोमानस्यश्च प्रोक्ताः, तेनैव प्रकारेणात्रापि सर्वमुन्नेयम् । तथा-'भूमिभागा उल्लोया तहेव' भूमिभागवर्णनम् उल्लोकवर्णनं च पूर्ववद् बोध्यम् । तथा-तम्य खलु सिद्धायतनस्य बहु. मध्यदेशभागे अत्र खलु महती-विशाला एका मणिपीठिकाणिमयी वेदिकाप्रज्ञप्ता। सा मणिपीठिका षोडशयोजनानि-षोडशयोजनप्रमाणा आयामविष्कम्भेण, अष्ट योजनानि=अष्टयोजनप्रमाणा वाहल्येन च बोध्या । तस्याः खलु मणिपीठिकायाः उपरि अत्र खलु महान्-विशाल एको देवच्छन्दका देवासनविशेषः प्रज्ञप्तः। स देवच्छन्दकः षोडशयोजनानि=षोडशयोजनप्रमोण सभा के वर्णन करनेवाले पाठ से इसका भी वर्णन गोमानसी तक करना चाहिये. तथा'च-यह सिद्धायतन सैकडो खंभों के आश्रित है और यावत प्रतिरूप है. तथा सुधर्मासभा के वर्णनके अवसर में जैसे सुधर्मासभा के पूर्वदक्षिण और उत्तरदिग्वर्ती तीनद्वार कहे गये हैं, तथा द्वाराग्रवर्ती मुखमण्डपाग्रवर्ती प्रेक्षागृहमण्डप, प्रेक्षागृहमण्डपायवर्ती प्रतिमासहित चैत्यस्तूप, चत्यस्तूपारवती चत्यक्ष, चैत्यवृक्षाग्रवती, महेन्द्रध्वज, महेन्द्रध्वजारवती, नन्दापुष्करिणी, एवं नन्दापुष्करिणियों के आगे मनोगुलिकाएँ और इनके કે સુધર્માસભાના વર્ણનવાળા પાઠથી માંડીને માનસી સુધીનું આનું વર્ણન પણ સમજવું જોઈએ તેમજ આ સિદ્ધાયતન સેંકડે થાંભલાઓ પર અવલંબિત છે અને ચાવત પ્રતિરૂપ છે. સુધર્મા સભાના વર્ણનમાં જેમ તેના પૂર્વ–દક્ષિણ અને ઉત્તર દિશા તરફ ત્રણ દ્વારે કહેવામાં આવ્યાં છે તેમજ દ્વારા ગવતિ મુખ મંડળ મુખમંડપાગ્રવતિ પ્રેક્ષાગૃહ મંડપ પ્રેક્ષાગૃહમંડપાગ્રવર્તિ પ્રતિમા સહિત ચૈત્યસ્તૂપ ત્ય—પાગ્રવતિ ચૈત્યવૃક્ષ, ચૈત્યવૃક્ષાગ્રવર્તિ મહેન્દ્રધ્વજ, મહેન્દ્રધ્વજાગ્રતિ નંદાપુષ્કરિણી, નંદા પુષ્કરિણીઓની સામે મને ગુલિકાઓ અને મેનાગુલિકાઓની સામે ગોમાનસિઓ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy