SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ७७ सुधर्मसभादिवर्णनम् ५३३ 'तस्स ण इत्यादि-- टीका-तस्य खलु माणस्य चैत्यस्तम्भस्य पौरस्त्ये-पूर्वदिग्भागे अत्र खलु महती-विशाला एका मणिपीठिका प्रज्ञप्ता । सा मणिपीठिका अष्ट योजनानि-अष्ट योजनप्रमाणा आयामविष्कम्भेण, चत्वारि योजनानि चतुर्योजनप्रमाणा बाहल्येन, सर्वमणिमयी सर्वात्मना मणिनिर्मिता अच्छा यावत्प्रतिरूपा चास्ति । तस्याः खलु मणिपीठिकाया उपरि अत्र खलु महत्विशालम् एकं सिंहासनं प्रज्ञप्तम् । सिंहासनवर्णकः सपरिवार: भद्रासनसहितसिंहासनवर्णनपरो वर्णनात्मकपदसमूह एकविंशतितम द्वाविंशतितमसूत्रवद् बोध्यः। तस्य खलु माणवकस्य चैत्यस्तम्मस्य पाश्चात्ये पश्चिमदिग्भागे अत्र खलु महत्येका मणिपीठिका प्रज्ञप्ता। सा खलु मणिपीठिका अष्ट योजनानि-अष्ट योजनप्रमाणा आयामविष्कम्भेण, चत्वारि योजनानि-चतुर्याज- . नप्रमाणा वाहल्येन, समणिमयी अच्छा यावत् प्रतिरूपा च विज्ञेया। तस्याः खलु मणिपीठिकाया उपरि अत्र खलु महत्-विशालम् एकं देवशयनीय-देवशय्या प्रज्ञप्तम्। तस्य खलु देवशयनीयस्य अयम् एतद्रपा-वक्षमाणप्रकारको वर्णावासावर्णनपर पदसमूहः प्रज्ञप्तः, तद्यथा-नानामणिमया:= अनेकविधमणिलयाः प्रतिपादाः-पादानां प्रतिगताः प्रतिपादा:-मूलपादानां सुरक्षणाय तदधो निर्मिताः पादाः, लौवर्णिकाः=सुवर्णमया पादाः मूलपादाः, नानामणिमयानि अनेकविधमणिमयानि पादशीर्षकाणि पादायभागाः, जाम्बू. नदलयानि-मुवर्णमयानि गात्रकाणि ईषादि रूपाण्यङ्गानि, वज्रमया-वज्ररत्ना. पूरिताः सन्धया=सन्धानस्थानानि, नानामणिमयं-विविधमणिमयं व्यूतं बाणि: टीकार्थ-इसका इस मूलार्थ के जैसा ही है-यहां सपरिवार सिंहा. सन का वर्णन-अर्थात् भद्रासन सहित सिंहासन का वर्णन २१ - सूत्र से लेकर २२ वें मूत्र में किया गया है. सो वहीं से इसे देखना चाहिये. देवशयनीय का नात्पर्य देवशय्या से है. मूल पादों की रक्षा के लिये जो नीचे चार और पाद लगा दिये जाते हैं वे प्रतिपाद शब्द से यहाँ अभिहित हुए हैं, गात्रक शब्द का अर्थ यहां प्रत्यङ्ग है यही ईपदंग रूपशब्द से यहाँ टीका. 1 ટીકાર્ય–આ સૂત્રને ટીકાર્થ મૂલાઈ જેવો જ છે. અહીં સપરિવાર સિંહાસનનું વર્ણન-એટલે કે ભદ્રાસનસહિત સિંહાસનનું વર્ણન ૨૧મા સૂત્રથી માંડીને રમા સૂત્રમાં કરવામાં આવ્યું છે. જિજ્ઞાસુઓએ ત્યાંથી જાણી લેવું જોઈએ. દેવશયનીયન અર્થ દેવશય્યા છે. મૂળ પાયાઓની રક્ષા માટે જે ચાર નીચે બીજા અન્ય વાર્તાઓ લગાડવામાં આવે છે, તે પ્રતિપાદ શબ્દથી અહીં અભિહિત થયા છે. ગાત્રક શબ્દને -
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy