SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५२७ सुबोधिनी टीका. सू. ७६ सुधर्म सभावर्ग नम् 'सभाए णं सुहम्माए' इत्यादि-- टीका-सभायाः खलु सुधर्मायाः अन्तःमध्ये-मध्यभागे बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'जाद मणीहि उबसोभिए मणिफासो य उल्लोओ य' स भूमिभागः 'आलिङ्गपुष्करस्-इति वा' इत्याचारभ्य नानाविधपञ्चवण: मणिभिरुपशोभितः' इत्यन्तम्, तथा--मणिस्पर्शादिवर्णनम् उल्लोकवर्णनं च पन्दशसूत्रादारभ्य कविंशतितमसूत्रगतं बोध्यम् । तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र खलु महती-विशाला एका मणिपीठिका प्रज्ञप्ता । सा खलु मणिपीठिका पोडश योजनानि-पोडश योजनप्रमाणा आयामविष्कस्लेण, अष्ट योजनानि=अष्टयोजनप्रमाणा वाहल्येनस्थौल्येन, सर्वमणिमयी-सर्वात्मना मणिमयी यावत्पतिरूपा। यावत्पदेन-'अच्छा लक्षणा घृष्टा मृष्टा नीरजा निर्मला निपङ्का निष्कङ्कटच्छाया समभा सश्रीका सोद्योता प्रासा. चेइयखभाल उपरि अट्ट मंगलगा झया छत्ताइछत्ता) माणवक चैत्यक्ष के ऊपर आठ आठ मंगलक, ध्वजाएँ एवं छत्रातिच्छत्र कहे गो है। टीकार्थ-इसका इस मूलार्थ के जैसा ही है-यहां जो "यावन्मणिनिरूप. शोभितो मणिस्पर्शश्च उल्लाकश्च" ऐसा जो पाठ कहा गया है-उसमें यावत् शब्द से "आलिङ्ग पुष्करम् इति वा” इस पाठ से लगाकर "नानाविध पंचवणे : मणिभिः उपशोभितः" यहां तक का पाठ ग्रहण किया गया है. तथा मणियों के स्पर्श आदिका वर्णन और उल्लोक का वर्णन १५ वें सूत्र से लेकर २१ वें मूत्रतक पहिले किया जाचुका है। अतः यह सब वर्णन बही से जानना चाहिये, “सर्व मणिमयी यावत् प्रतिरूपा" में जो यावत् पाठ आया है-उससे "अच्छा, लक्षणा, घृष्टा, सृष्टा, नीरजा निर्मला, निष्पक्षा, निष्कंकमंगलगा झया छत्ताइच्छत्ता) भाप: थैत्यवृक्षनी ५२ २३18 मा मसी , चलतमा અને છત્રાતિછત્ર કહેવાય છે. ___ --- सूत्रन टी भूमाथ व छ. २ 'यावन्मणिभि. रुपशोभितो मणिशंश्च उल्लोकश्च' सो रे पा साडीत थयो छ. तमा 'यावत' थी 'आलिङ्ग पुष्करम् इति वा' 4 पाथी भांडीने 'नानाविधपंचवर्णः मणिभिः उपशोभित!' मी सुधीना 48 सहीत समन्वो नये. તેમજ મણિઓ વગેરેને સ્પર્શ વગેરેનું વર્ણન અને ઉલ્લેકનું વર્ણન ૧૫મા સત્રથી માંડીને ૨૧મા સૂત્ર સુધી પહેલાં સ્પષ્ટ કરવામાં આવ્યું છે. એથી આ બધું વર્ણન त्यांथी नई से नये. 'सर्वमणिमयी यावत् प्रतिरूपा' भारे यावत् । या४ माटो छ तेथी 'अच्छा, श्लक्षणा, घष्टा, मृष्टा, नीरजा, निर्मला,
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy