SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ७४ स्तूपवर्ण नम् नानामणिय्या अनेकविधमण्यात्मिका:रत्नाः मानाविधरत्नमय्यो विविधा - अनेकप्रकारिकाः शाखाः प्रशाखाश्च येषां ते-नानामणिमयरत्नविविधशाखा. प्रशाखा:-अनेकविधमणिरत्नमयविविधशाखापशाखापयुक्ता इत्यर्थः। तथावैदूर्याणि वैड्यरत्नमयानि पत्राणि येषांते-वैडूर्यपत्राः, वैडूर्यरत्नमयपत्रयुक्ता इत्यर्थः । तथा-तपनीयानि स्वर्णमयानि पत्रहन्तानि-पत्रबन्धनानि येषां ते-तपनीयपत्रवृन्ताः, स्वर्णमयपत्रबन्धमयुक्ता इत्यर्थः। ततःपदत्रयस्य कर्म धारये,-नानामणिमयरत्नविविधशाखाप्रशाखेत्यादिघटितं पदं बोध्या । तथा जाम्बूनदरक्तमृदुकसुकुमारमवालपल्लववरादुरधरा:-जाम्बूनदा जाम्बूनदनामकविशिष्टस्वर्णमयाः, रक्ता:रक्तवर्णाः मृदुका: कोमला:-मृदुकत्वेन दृश्य.. मानाः सुकुमारा कोमलस्पर्शाः प्रवालाः ईषन्मौलितपत्रभावाः पल्लवा: परि पूर्णप्रथमपत्रभावरूपाः वराङ्कुरा-प्रथममुद्भिद्यमाना अरास्तेषां धरा:-धारकाः। तथा-विचित्र मणिरत्नसुरभिकुसुमफलभरभृतनतशाला:-विचित्राणाम अनेक "प्रकाराणां मणीनी रत्नानां च यानि सुरभीणि-सुगन्धीनि-कुसुमानि-पुष्पाणि फलानि च, तैः भरम्-अतिशय यथा स्यात्तथा भृता: परिपूर्णाः अत एव नता:नम्रीभूताःशाला। स्कन्धोदगतशाखा योषां ते तथा-अनेकविधमणिरत्नमयसुगन्धित पुष्प फलभारावनतशाखायुक्ता इत्यर्थः। तथा अधिकं यथा स्यात्तथा नयनमनोनितिकरा-नयनमनसोः सुखकराः, तथा-अमृतरससमरसफला:अमृतस्य यो रसः तस्य समतुल्यो रसो येषां तानि तथाभूतानि फलानि येषां ते तथा--अमृतरससमरसयुक्त फलयुक्ता इत्यर्थः। तथा--सच्छाया:-- छायया सहिताः-चाकचिक्ययुक्ताः, अत एव-सप्रभा-भायुक्ताः, ततएकसश्रीका: शोभासम्पन्नाः, सोधोता:-उद्योतेन वस्त्वन्तरपकाशनेन सहिताः, सोधोता:-वस्त्वन्तरप्रकाशनसामर्थ्ययुक्ताः, प्रासादीया दर्शकजनमनाप्रमोदजनकाः दर्शनीयाः-प्रेक्षणीयाः, अभिरूपाः सर्वकालरमणीयाः, प्रतिरूपा:को सुखकर है. इनके फल अमृत रस के तुल्य रस से भरे हुए है ये सव चत्यवृक्ष चाकचिक्यरूप छायावाले हैं प्रभायुक्त है शोभासंपन्न हैं उद्योत वस्त्वन्तर (अन्य वस्तु) को प्रकाशित करनेवाले प्रकाशंसे-साहित हैं. दर्शक जन के मन को. प्रमोदजनक हैं, दर्शनीय-प्रेक्षणीय हैं अभिरूप-सर्वकाल रमणीय हैं और प्रतिरूप-सर्वोत्तम हैं. इन चैत्यक्षों के ऊपर आठ आठ આપનારી છે. એમનાં ફળો અમૃતરસ જેવાં રસથી ભરેલાં છે. આ બધા શૈત્યવૃક્ષો ચાજ્યચિક્ય રૂપ છાયાવાળા છે, પ્રભાયુક્ત છે. ભાસંપન્ન છે. ઉદ્યોત–બીજી વસ્તુને પ્રકાશિત કરનારા પ્રકાશથી યુક્ત છે. જેનારાઓના મનને પ્રમુદત કરનારા છે, દશનીય છે, પ્રેક્ષણય છે, અભિરૂપ-સર્વકાળ રમણીય છે અને પ્રતિરૂપ–સર્વોત્તમ છે. આ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy