SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ লক্ষ্মীপুর पुरखरिणी पण्णता । ताओ णं णंदाओ पुक्खरिणीओ एगं जोयणलयं आयामेणं, पण्णासं जोयणाई विक्ख भेणं, दस जोयणाई उव्वेहे णं, अच्छाओ जाव वण्णओ अप्पेगइयाओ पगए उदगरसेण पण्णताओ । पत्तेयं पत्तेयं पउमवरवेइयो परिक्खित्ता पत्तेय पत्तय वर्णसंडपरिक्खिता। तासि णं णंदाणं पुक्खरिणी णं तिदिसिं तिसोवाणपडिरूवगा पण्णता। तिसोवाणपडिरूवगाणं वण्णओ, तोरणा झया छत्ताइच्छत्ता ॥ सू० ७४ ॥ छाया-तेषां खलु स्तूपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिका प्रज्ञप्ती । ताः खलु मणिपीठिकाः षोडशयोजनानि आयामविष्कम्भेण, अष्ट योज. नानि बाहल्येन, सर्वमणिमय्यो यावत् प्रतिरूपाः । तासां खलु मणिपीटिकानामुपरि प्रत्येक प्रत्येक चैत्यवृक्षः प्रज्ञप्तः। ते खलु चैत्यक्षाः अष्टार 'तेसि णं थूभाणं पुरओ पत्रोय पोय” इत्यादि । सूत्रार्थ-(तेसि णं थूभाणं पुरओ पत्तय २ मणिपेढिया पण्णत्ता) इन स्तूपों के आगे प्रत्येक स्तूप के एक एक मणिमयी पीठिका कही गई है. (ताओग मणिपेढियाओं सोलस जोयणाई आयामविक्ख भेण', अट्ठनोयणाई वाहल्लेण सचमणिमहओ जाव पडिरुवाओ) ये सब मणिपीठिकाएं आयाम एवं विस्तार की अपेक्षा सोलस२ योजन की है एवं मोटाई में ये सब आठ२ योजन की है, ये सब सर्वथा मणिमय हैं यावत् प्रतिरूप हैं। (तासि ण मणि पेढियाओ उरि पत्तेय पत्तेय चेइयरुक्खे पणने) उन प्रत्येक मणिपीठिकाओ के ऊपर 'तेसि णं थभाणं पुरओ पत्तय पत्तये' इत्यादि । सूत्रार्थ-तेसि ण थूभाणं पुरओ पगेयं२ मणिपेढिया पण्णत्ता मा पानी સામે દરેકે દરેક સ્તૂપની સામે એક એક મણિમયી પીઠિકા કહેવામાં આવી છે. (ताओ णं मणिपेढीयाओ सोलसजोयणाई आयामविक्खंभेणं, अट्ठजोयणा वाहल्लेणं सव्यमणिमईओ जाब पडिरुवाओ) २ मधी माणुधीसम्मा આયામ અને વિસ્તારની અપેક્ષાએ સેળ જન જેટલી છે.–અને સ્થૂલતા–મોટાઈમાં આ બધી આઠ જન જેટલી છે. આ બધી સંપૂર્ણતઃ મણિનિમિત છે યાવત્ પ્રતિરૂપ છે. (तासि णं मणिपेढियाओ उरि पत्तेयं पत्नेय चेइयरुक्खे पण्ण) ते हरे ४२४
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy