SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ४९० राजप्रश्नीयसू ! 'जाववण्णओ' यावद्द्वर्णकः-वर्णनग्रन्थः, तथाहि-ते खलु प्रासादावतंसकाः 'अमुग्गयमुलिय' इत्यारभ्य 'पडिरूवा' इत्यन्तैः सकलविशेषणैर्विशिष्टा वोध्याः। तथा-भूमिभागवर्णनम् उल्लोकवर्णनं सपरिवारसिंहासनवर्णनं च प्राग्वद् योध्यम् । तथा-अष्टाष्ट मङ्गलकानि, ध्वजाः छत्रातिच्छत्राणि चापि विज्ञेयानि। ते खलु-प्रथमश्रेणि गताः प्रासादावतंसकाः तदोच्चत्वप्रमाणमात्र प्रथमश्रेणिक प्रासादावतंसकोच्चत्व प्रमाणार्बोच्चत्वप्रमाणयुक्तैः अन्यैश्चतुर्भिः मासा. दावतंसकैः सर्वतः समन्तात् सम्परिक्षिप्ताः । तदर्दोच्चत्य प्रमाणमेव दर्शयतिते खलु-द्वितीय श्रेणिगताः खलु प्रालादावतंसकाः पञ्चविंशति योजनशतम् पञ्चविशत्यधिकानि एकशतयो जनानि उर्ध्वमुच्चत्वेन, द्वापष्टिं योजनानि अद्ध योजनं च लाईवाषष्टियोजनानि विष्कम्भेण विज्ञेयाः। 'अभुग्गयमुपर भी इनके वर्णन में 'अभुग्गयमुसिय' विशेषण से लेकर 'पडिरूवा' तक के समस्त विशेषणों को लगाना चाहिये तथा इनके भूमिभाग का वर्णन. उल्लोक का वर्णन, इनके उपरितनभाग का वर्णन. तथा सपरिवार सिंहासन-इतरसिंहासन सहित मुख्यसिंहासन का वर्णन पहिले की तरह से कहना चाहिये. तथा आठ आठ मगलक ध्वजाएं और छत्रातिच्छन्न इनका भी कथन यहां पर करना चाहिये. ये द्वितीय श्रेणिगत प्रासादावतंसक तृतीयश्रेणिगत अन्य और चार प्रासादावतंसकों द्वारा चारों ओर से अच्छी तरह से घिरे हुए कहे गये हैं. इन तृतीयश्रेणिगत मासादावतसको · की ऊंचाई और विस्तार द्वितीय)णि गत मासादावतंस को की अपेक्षा आधा है। इस तरह ये तृतीय श्रेणिगत पासादावतंसक अचाई में ६२॥ योजन उचे और ३१ योजन एक कोश के विस्तारवाले हैं। "अभुग्गयमुसिय" विशेषगुथी भांडन "पडिरूवा" :सुधीन या विशेषणाने। સંગ્રહ સમજે જોઈએ. તથા એમના ભૂમિભ ગનું વર્ણન ઉલેકનું વર્ણન એમના ઉપરિતન ભાગનું વર્ણન તથા સપરિવાર સિંહાસન–બીજા સિંહાસને સહિત મુખ્ય સિંહાસનનું વર્ણન પહેલાની જેમ જ સમજવું જોઈએ. તથા આઠ-આઠ. મંગલકે, ધ્વજાઓ અને છત્રાહિચ્છત્રોનું કથન પણ અહીં સમજવું જોઈએ. એ દ્વિતીય શ્રેણિગત પ્રાસાદાવતં કે બીજા અન્ય ચાર તૃતીય શ્રેણિગત પ્રાસાદાવતંકથી ચારે તરફ સારી રીતે વીંટળાયેલા છે. એ તૃતીય શ્રેણિવાળા પ્રાસાદાવર્તસકેની ઊંચાઈ અને એમને વિસ્તાર દ્વિતીયણિવાળા પ્રાસાદાવતંસકોની અપેક્ષાએ અર્ધા છે. આ પ્રમાણે આ ત્રીજી શ્રેણિવાળા પ્રાસાદાવતં કે ઊંચાઈમાં દરા જન જેટલા ઊંચા અને ૩૧ જન અને એક કેસ જેટલા વિસ્તારવાળા છે. આ પ્રાસાદાવતંસકોનું વર્ણન પણ
SR No.009342
Book TitleRajprashniya Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages721
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_rajprashniya
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy